________________
त्तिावन्त्येवाध्यवसायस्थानानः ॥ ९२ ॥ अनन्तगुणाभवति द्विधा । क्षपयेतोय यस्य सूक्ष्मसंपरायः सह
पदद्वयस्यास्य, विहिते कर्मधारये । स्यात्सोऽनिवृत्तिवादरसंपरायाभिधस्ततः॥ ८९ ॥ तस्यानिवृत्तियादरसंपरायस्य कीर्तितम् । गुणस्थानमनिवृत्तिबादरसंपरायकम् ॥ ९॥ अन्तर्मुहूर्त्तमानस्य, यावन्तोऽस्य क्षणाः खलु । तावन्त्येवाध्यवसायस्थानान्याहुर्जिनेश्वराः॥९१ ॥ अस्मिन् यदेकसमये, प्राप्तानां भूयसामपि । एकमेवाध्यवसायस्थानकं कीर्तितं जिनैः॥९२॥ अनन्तगुणशुद्धं च, प्रतिक्षणं यथोत्तरम् । स्थानमध्यवसायस्य, गुणस्थानेऽत्र कीर्तितम् ॥९३ ॥क्षपकश्चोपशमकश्चेत्यसो भवति द्विधा ।क्षपयेद्वोपशमयेद्वाऽसौ यन्मोहनीयकम् ॥ ९४ ॥ इति नवमं ९। सूक्ष्मः कीहीकृतो लोभकषायोदयलक्षणः । संपरायो यस्य सूक्ष्मसंपरायः स उच्यते ॥९५॥क्षपकचोपशमकश्चेति स्यात्सोऽपि हि द्विधा । गुणस्थानं तस्य सूक्ष्मसंपरायाभिधं स्मृतम् ॥ ९६ ॥ इति दशमं १०। येनोपशमिता विद्यमाना अपि कषायकाः। नीता विपाकप्रदेशोदयादीनामयोग्यताम् || ॥९७ ॥ उपशान्तकषायस्य, वीतरागस्य तस्य यत् । छद्मस्थस्य गुणस्थानं, तदाख्यातं तदाख्यया ॥९८॥ असौ युपशमश्रेण्यारम्भेऽनन्तानुबन्धिनः। कषायान् द्रागविरतो, देशेन विरतोऽथवा ॥ ९९॥ प्रमत्तो वाऽप्रमत्तः सन् , शमयित्वा ततः परम् । दर्शनमोहत्रितयं, शमयेदय शुद्धधीः॥ १२००॥ कर्मग्रन्थावचूरी तु इहोपशमश्रेणिकृदप्रमत्तयतिरेव, केचिदाचार्या अविरतदेशविरतप्रमत्ताप्रमत्तयतीनामन्यतम इत्याहुरिति दृश्यते । श्रयन्त्युपशमश्रेणिमायं संहननत्रयम् । दधाना नार्धनाराचादिके संहननत्रये ॥१॥ तथोक्तं| "उपशमश्रेणिस्तु प्रथमसंहननत्रयेणारुह्यते” इतिकर्मस्तववृत्ती । परिवृत्तिशतान् कृत्वाऽसौ प्रमत्ताप्रमत्तयोग
829202090809200202929202
छो.प्र.१२
Join Educ
a
tion
For Private & Personal Use Only
www.jainelibrary.org