________________
लोक द्रव्य.
गत्वा चापूर्वकरणगुणस्थानं ततः परम् ॥ २॥ क्लीबस्त्रीवेदी हास्यादिषट्क पुंवेदमप्यथ । क्रमात्प्रत्याख्यानाप्र-1 ३० गुण३ सर्ग:
त्याख्यानसंज्वलनाः क्रुधः॥३॥ तथैव त्रिविधं मानं, मायां च त्रिविधां तथा। द्वितीयतृतीयौ लोभौ, स्थानकानि
विंशतिं प्रकृतीरिमाः॥४॥ शमयित्वा गुणस्थाने, नवमे दशमे ततः। शमी संज्वलनं लोभ, शमयत्यतिदुर्जयम् ॥६७॥
18॥५॥उपशमश्रेणिस्थापना॥ एकंक्षणं जघन्येनोत्कर्षणान्तर्मुहूर्त्तकम् । उपशान्तकषायः स्यादृर्द्व च नियमात्ततः |॥६॥ अद्धाक्षयाद्भवान्ताद्वा, पतत्यद्धाक्षयात्पुनः। पतन पश्चानुपूाऽसौ, याति यावत्प्रमत्तकम् ॥७॥ गुणस्थानद्वयं याति, कश्चित्ततोऽप्यधस्तनम् । कश्चित्सासादनभावं, प्राप्य मिथ्यात्वमप्यहो॥८॥ पतितश्च भवे नास्मिन् , सिद्धयेदुत्कर्षतो वसेत् । देशोनपुद्गल परावर्द्धि कोऽपि संमृतौ॥९॥ तथोक्तं महाभाष्ये-"जइ उवसंतकसाओ, लहइ अणंतं पुणोवि पडिवायं । न हु मे वीससियवं, थोवेवि कसायसेसंमि ॥१॥" भवक्षयाद्यः पतति, आद्य एव क्षणे स तु । सर्वाण्यपि बन्धनादिकरणानि प्रवर्त्तयेत् ॥१०॥ बद्धायुरायुःक्षयतो, म्रियते श्रेणिगो यदि । अनुत्तरसुरेष्वेष, नियमेन तदोद्भवेत् ॥११॥ तथोक्तं भाष्यवृत्ती-“यदि बद्धायुरुपशमश्रेणिं || प्रतिपन्नः श्रेणिमध्यगतगुणस्थानवी वा उपशान्तमोहो वा भूत्वा कालं करोति तदा नियमेनानुत्तरसुरेष्वे
वोत्पद्यते” इति । गुणस्थानस्यास्य प्रोक्ता, स्थितिरेक क्षणं लघुः । अनुत्तरेषु व्रजतः, सा ज्ञेया जीवितक्षयात् ॥४॥ १२॥ कुर्यादुपशमश्रेणिमुत्कर्षादेकजन्मनि । द्वौ वारौ चतुरो वारांश्चाङ्गी संसारमावसन् ॥ १३ ॥ श्रेणिरेकै- ॥६७॥
वैकभवे, भवेत्सिद्धान्तिनां मते । क्षपकोपशमश्रेण्योः, कर्मग्रन्थमते पुनः॥१४ ॥ कृतैकोपशमश्रेणिः, क्षपक-18/ २८
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org