SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ कामणम् ॥ १०॥ ततश्चातायावस्थितत्वेन सर्वदा । सरकसंवन्धि, किं वाऽपरशरारतदीदारिकमिश्रत्वव्य लोक द्रव्य. मौदारिकाभिधो भवेत्। स्यात्तन्मिश्रस्तु पर्याप्तापर्याप्तानां तथोच्यते ॥५॥ कार्मणेन वैक्रियेणाहारकेणेति च त्रिधा।३१ योगा: ३ सगे: औदारिकमिश्रकाययोगं योगीश्वरा जगुः॥६॥ औदारिकाङ्गनामादिताहकर्मनियोगतः। उत्पत्तिदेशं प्रासन, तिरश्चा मनुजेन वा ॥७॥ यदौदारिकमारब्धं, न च पूर्णीकृतं भवेत्। तावदौदारिकमिश्रः, कार्मणेन सह ध्रुवम् ॥८॥ ॥७१॥ तथा चोक्तं नियुक्तिकारेण शस्त्र (आहार) परिज्ञाध्ययने-"तेएण कम्मएणं, आहारेई अणंतरं जीवो। तेण परं मिस्सेणं, जाव सरीरस्स निप्फत्ती॥९॥" ननु मिश्रत्वमुभयनिष्ठमौदारिकं यथा। मिश्रं भवेत्कार्मणेन, तथा तेनापि कार्मणम् ॥ १०॥ ततश्चौदारिकमिश्रमेवेदं कथमुच्यते? । अस्य कार्मणमित्वमपि किं नाभिधीयते ॥११॥ 18 अत्राहुः-आसंसारं कार्मणस्यावस्थितत्वेन सर्वदा । सकलेष्वपि देहेषु, संभवेदस्य मिश्रता ॥१२॥ ततश्च कार्मणमिश्रमित्युक्ते, निर्णेतुं नैव शक्यते । किमौदारिकसंबन्धि, किं वाऽपरशरीरजम् ॥१३॥ औदारिकस्य चोत्पत्तिं, समाश्रित्य प्रधानता । कादाचित्कतया चास्य, प्रतिपत्तिरसंशया ॥ १४॥ तदौदारिकमिश्रत्यव्यपदेशोऽस्य यौक्तिकः । न तु कार्मणमिश्रत्वव्यपदेशस्तथाविधः ॥१५॥ यदाप्यौदारिकदेहधरो वैक्रियलब्धिमान् । पञ्चाक्षतिर्य मर्त्यश्च, पर्यासो बादरानिलः॥१६॥ वैक्रियाङ्गमारभते, न च पूर्णीकृतं भवेत् । तदौ- २५ दारिकमिश्रः स्याद्वैक्रियेण सह ध्रुवम् ॥ १७॥ एवमाहारकारम्भकाले तल्लब्धिशालिनः । सहाहारकदेहेन, ॥१॥ मिश्र औदारिको भवेत् ॥ १८॥ यद्यप्यत्रोभयत्रापि, मिथस्तुल्यैव मिश्रता । तथाप्यारम्भकत्वेनौदारिकस्य प्रधानता ॥१९॥ तत औदारिकेणैव, व्यपदेशो द्वयोरपि । न वैक्रियाहारकाभ्यां, व्यपदेशो जिनैः कृतः ॥२०॥ २८ Jain Education For Private & Personel Use Only Minelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy