SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ नानि यपृथिवीकायिकस्पर्शापेक्षया व्याख्येयं” इति भग० शतक १३ उद्देश ४ वृत्तौ ॥ स्वर्गादौ धूपघव्यादि, श्रूयते 18 पृथ्वीका५ सर्गः1 यत्किलागमे । तत्तुल्याः पुद्गलास्तेऽपि, कृत्रिमाकृत्रिमात्मकाः॥ ८४ ॥ एतचार्थतः प्रायस्तृतीयतुर्योपाङ्गयो-यादिस्था रेव, ग्रन्थान्तरेऽपि-"पंचिंदिय एगिदिय उड्डे य अहे य तिरियलोए य । विगलिंदियजीवा पुण तिरियलोए मुणेयवा ॥ ८९॥ 10॥८५॥ पुढवी आउ वणस्सइ बारसकप्पेसु सत्तपुढवीसु । पुढवी जा सिद्धिसिला तेऊ नरखित्ततिरिलोए ४॥८६॥ सुरलोअवाविमज्झे मच्छाई नत्थि जलयरा जीवा । गेविज्जे नहु वावी वाविअभावे जलं नत्थि 8॥ ८७॥” इत्यग्निकायस्थानं ॥ घनानिलवलयेषु, घनानिलेषु सप्तसु । तनुवातवलयेषु, तनुवातेषु सप्तसु an८८॥ अधोलोके च पातालकुम्भेषु भवनेषु च । छिद्रेषु निष्कुटेष्वेवं, स्वस्थानं वायुकायिनाम् ॥ ८९॥ ऊर्द्धलोके च कल्पेषु, विमानेषु तदालिषु । विमानप्रस्तटच्छिद्रनिष्कुटेषु तदुद्भवः ॥९॥ तिर्यग्लोके दिक्षु विदिश्वधश्चोर्द्ध च तज्जनिः। जगत्यादिगवाक्षेषु, लोकनिष्कुटकेषु च ॥ ९१॥ इति वायुकायस्थानं ॥ प्रत्येकः साधारणश्च, द्विविधोऽपि वनस्पतिः। प्रायोऽप्कायसमः स्थानर्जलाभावे ह्यसौ कुतः१॥९२॥ इति वनस्पतिस्थानं ॥ उपपातसमुद्घातनिजस्थानैर्भवन्ति हि । लोकासंख्यातमे भागे, पर्याप्ता बादरा इमे ॥ ९३ ॥ तत्र वायोस्त्वयं विशेषः पञ्चसंग्रहसूत्रवृत्ती-'बायरपवणा असंखेसुत्ति लोकस्य यत्किमपि शुषिरंतत्र सर्वत्र पर्याप्तबादरवायवः प्रसर्पन्ति, यत्पुनरतिनिबिडनिचिततया शुषिरहीनं कनकगिरिमध्यादि तत्र न, तच लोकस्या- ॥८९॥ संख्येयभागमात्रं, तत एकमसंख्येयभागं मुक्त्वा शेषेषु सर्वेष्वप्यसंख्येयेषु भागेषु वायवो वर्तन्ते” इति । | २५ २८ Jain Educat i onal For Private Personal Use Only Mainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy