SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ आराद्धदेशविरतेः, सौधर्माच्युतताविषौ । विराद्ध देश विरते भवनज्योतिरालयौ ॥ ६५ ॥ तापसानामपि तथा, तावेव गतिगोचरौ । कान्दर्पिकाणां भवनाधिपसौधर्मताविषौ ॥ ६६ ॥ चरकाणां परिव्राजां, भवन ब्रह्मताविषौ । सौधर्मलान्तको कल्पौ ख्यातौ किल्बिषिकाङ्गिनाम् ॥ ६७ ॥ विमानेषूत्पद्यमानापेक्षयेदं यतोऽन्यथा । सन्ति किल्बिषिका देवा, भवनाधिपतिष्वपि ॥ ६८ ॥ आजीविकाभियोगानां भवनाच्युतताविषौ । निहिवानां च भवनेशान्त्यग्रैवेयकौ किल ॥ ६९ ॥ भव्यानामप्यभव्यानां साधुवेषगुणस्पृशाम् । अपि मिथ्याशामेष, विषयः सत्क्रियाबलात् ॥ ७० ॥ निर्ग्रन्थगुणवत्त्वेऽपि ते स्युर्मिथ्यादृशो यतः । अश्रद्दधत्पदमपि, मिथ्यात्वी सूत्रभाषितम् ॥ ७१ ॥ सूत्रलक्षणं चैवमाहुः - "सुत्तं गणहररइयं तहेव पत्ते अबुद्धरइअं च । सुअकेवलिणा रद्दअं अभिन्नसपुचिणा रइअं ॥ ७२ ॥” देवेषु गच्छतामेषां, स्यादुक्तो गतिगोचरः । नत्वेषां गति| रेषैवेत्याशङ्कयं मतिशालिभिः ॥ ७३ ॥ कान्दर्पिकादिलक्षणं चैवं - कन्दर्पः परिहासोऽस्ति, यस्य कान्दर्पिकञ्च सः। कन्दर्पविकाशंसी, तत्प्रशंसोपदेशकृत् ॥ ७४ ॥ नानाहासकलाः कुर्वन्, मुखतुर्याङ्गचेष्टितैः । अहसन् हासयंश्चान्यान्नानाजी व रुतादिभिः ॥ ७५ ॥ युग्मम् ॥ किल्बिषं पापमस्यास्ति, स किल्बिषिक उच्यते । मायावी ज्ञानसद्धर्माचार्यसाध्वादिनिन्दकः ॥ ७६ ॥ वर्त्तयेद् यस्तु नटवत्, वेषमाजीविकाकृते । बाह्योपचारचतुरः, स आजीविक उच्यते ॥७७॥ अभियोगः कार्मणादिस्तत्प्रयोक्ताऽऽभियोगिकः । द्रव्याभियोगमन्त्रादिः, सद्विधा द्रव्यभावतः ||१८|| तथोक्तं - "दुविहो खलु अभियोगो दवे भावे य होइ नायवो । दबंमि होन्ति Jain Educatiemational For Private & Personal Use Only १० १४ www.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy