________________
लोक द्रव्य. ३ सर्ग:
दिलं च वैत्यसो । मत्मज्ञान, वेत्ति प्रज्ञापयत्यपिया" से शिवराजपिनिरूपितान् । संविहा
॥५७॥
मत्यज्ञानी तु मिथ्यात्वमिश्रेणावग्रहादिना। औत्पत्तिक्यादिना यदा, पदार्थान् विषयीकृतान् ॥ ३६॥ वैश्य- मनःपर्यापायादिना तांश्च, पश्यत्यवग्रहादिना। मत्यज्ञानेन विशेषसामान्यावगमात्मना ॥ ३७॥ मत्यज्ञानपरिगतं,
यस्य केवक्षेत्रं कालं च वेत्त्यसौ । मत्यज्ञानपरिगतान्, स वेत्ति पर्यवानपि ॥ ३८॥ श्रुताज्ञानी पुनर्मिथ्याश्रुतसंदर्भ-15
लस्य च
विषयः गर्भितान् । द्रव्यक्षेत्रकालभावान्, वेत्ति प्रज्ञापयत्यपि ॥३९॥ एवं विभङ्गानुगतान, विभङ्गज्ञानवानपि । द्रव्यक्षेत्रकालभावान्, कथश्चिदेत्ति पश्यति ॥४०॥ यथा स शिवराजर्षिर्दिशाप्रोक्षकतापसः । विमङ्गज्ञा-18 नतोऽपश्यत्सप्त द्वीपपयोनिधीन ॥४१॥ निशम्य तानसंख्ययान्, जगद्गुरुनिरूपितान् । संदिहानो वीरपाचे, प्रव्रज्य स ययौ शिवम् ॥४२॥ इदं पञ्चविधं ज्ञानं, जिनैर्यत्परिकीर्तितम् । तद् द्वे प्रमाणे भवतः, प्रत्यक्षं च परोक्षकम् ॥ ४३ ॥ खस्य ज्ञानवरूपस्य, घटादेयत्परस्य च । निश्चायकं ज्ञानमिह, तत्प्रमाणमिति स्मृतम् ॥४४॥ यदाह:-"खपरव्यवसायि ज्ञानं प्रमाण"मिति।तत्रेन्द्रियानपेक्षं यज्जीवस्यैवोपजायते । तत्प्रत्यक्षं प्रमाणं स्यादन्त्यज्ञानत्रयात्मकम् ॥४५॥ इन्द्रियैर्हेतुभिर्ज्ञान, यदात्मन्युपजायते । तत्परोक्षमिति ज्ञेयमाद्यज्ञानयात्मकम् ॥ ४६ ।। प्रत्यक्षे च परोक्षे चापायांशो निश्चयात्मकः । यः स एवात्र साकारः, प्रमाणव्यपदेशभाक २५ ॥४७॥ यथाभिहितम्-"साकारः प्रत्ययः सर्वो, विमुक्तः संशयादिना । साकारार्थपरिच्छेदात्प्रमाणं तन्म- ॥५७॥ नीषिणाम् ॥४८॥" सामान्यैकगोचरस्य, दर्शनस्यात एव च । न प्रामाण्यं संशयादेरप्येवं न प्रमाणता ॥४९॥ १ प्रत्यक्षेऽपायांशकथनं विचारणीयम् ।
in Education
a
l
For Private
Personel Use Only