SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Jain Educato मन्यपर्यायं लभते नवमे भवे ॥ ५५ ॥ उत्कृष्टायुर्भूमिकायोऽनुत्कृष्टायुष्कवारिषु । उत्पद्यमानोऽप्युत्कर्षाद्भवानहैव पूरयेत् ॥ ५६ ॥ एवं भूकायिकोऽनुत्कृष्टायुरुत्कृष्टजीविषु । उद्भवन्नम्बुषूत्कर्षात् स्यादष्टभवपूरकः ॥ ५७ ॥ अष्कायादीनामपीत्थं, विकलानां च भाव्यताम् । भवाष्टकात्मा संवेधो, ज्येष्ठायुर्भङ्गकन्त्रये ॥ ५८ ॥ अनुत्कृटायुषां त्वेषां स्यादनुत्कृष्टजीविषु । संवेधः प्रागुक्त एवासंख्य संख्यभवात्मकः ॥ ५९ ॥ पृथ्व्यादीनामसंख्यभवात्मको विकलानां संख्यभवात्मक इति ॥ क्ष्मादयो विकलाक्षाच, जघन्यतो भवद्वयम् । कुर्युर्ज्येष्ठकनिष्ठायूरूपे भङ्गचतुष्टये ॥ ६० ॥ युग्मवर्जाश्च मनुजास्तिर्यश्चः संज्ञयसंज्ञिनः । प्रत्येकं जायमानाः स्युर्मिथोऽष्टभवपूरकाः ॥ ६१ ॥ जघन्योत्कृष्टायुरुत्थचतुर्भङ्गयामपि स्फुटम् । भवान् कृत्वाऽष्ट नवमे, तेऽन्यं पर्यायमाप्नुयुः ॥ ६२ ॥ तथैत एव पृथ्व्यादिपञ्चके विकलत्रये । जायमानाश्चतुर्भङ्गयां कुर्युः प्रत्येकमष्ट तान् ॥ ६३ ॥ तथा क्ष्माद्याः सविकलास्तिर्यक्षु संज्ञयसंज्ञिषु । नृष्वयुग्मिषु चोत्पद्यमाना भङ्गचतुष्टये ॥ ६४ ॥ पूरयन्ति भवानष्टौ, स च पृथ्व्यादिकोऽसुमान् । नरतिर्यग्भवात्तस्मान्न पृथ्व्यादित्वमाप्नुयात् ॥ ६५ ॥ जघन्यादुत्कर्षतोऽपि, मनुष्याः पवनाग्निषु । उत्पद्यमाना द्वावेव, पूरयन्ति भवौ खलु ॥ ६६ ॥ यतो हि पवनाग्निभ्य, उद्धृतानां शरीरिणाम् । अनन्तरभवे नैव, नरेषूत्पत्तिसंभवः ॥ ६७ ॥ यथोक्तानामथ भवसंवेधानां यथागमम् । कालमानं विनिश्चेतुमान्नायोऽयं वितन्यते ॥ ६८ ॥ जघन्यादन्तर्मुहूर्त्तमुत्कर्षात्पूर्व कोटिकाम् । स्थितिं विभ्रद्याति तिर्यङ्, नरकेष्वखिलेष्वपि ॥ ६९ ॥ तावदायुर्युतेष्वेति तेभ्यो मृत्वाऽपि नारकः । सहस्रारान्तदेवेष्वप्यसौ तादृकस्थि ational For Private & Personal Use Only १० १४ wjainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy