SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे १०भव संवे. ॥११८॥ Jain Education तिर्व्रजेत् ॥ ७० ॥ देवास्तेऽपीदृशा युष्केष्वेष्वायान्ति ततश्च्युताः । असंख्यजीवी तिर्यक्तु, यातीशानान्तनाकिषु ॥ ७१ ॥ नरो मासपृथक्त्वायुर्धम याति जघन्यतः | वंशादिषु क्ष्मासु षट्सु वर्षपृथक्त्वजीवितः ॥७२॥ उत्कर्षात्पूर्व कोट्यात्यसौ क्ष्मासु सप्तसु । आयान्त्युक्तस्थितिष्वेव नृषूक्तनारका अपि ॥ ७३ ॥ ना जघन्यान्मासपृथक्त्वायुरा खयं व्रजेत् । ऊर्ध्वं त्वब्दपृथक्त्वायुर्याति यावदनुत्तरान् ||७४ | उत्कर्षात्तु त्रिपल्या युः, खर्द्वयं यावदेति सः । ऊर्ध्वं ततः पूर्वकोट्यायुष्क एवं स गच्छति ॥ ७२ ॥ तिर्यक् युग्मिन्नृतिर्यक्षु, त्वन्तर्मुहूर्त्तजीवितः । गच्छेज्जघन्यतो मासपृथक्त्वायुर्नरः पुनः ॥ ७६ ॥ उत्कर्षतः पूर्वकोटिमानायुष्कावुभा वपि । असंख्यायुर्नृतिर्यक्षूत्पद्येते नाधिकायुषौ ॥ ७७ ॥ उक्तशेषाणां तु पूर्वापरयोर्भवयोः स्थितिः । गुरुर्लघुश्च ज्ञेया तज्ज्येष्ठान्यायुरपेक्षया ॥ ७८ ॥ एवं च - विवक्षित भवप्राप्यभावयोः परमां स्थितिम् । लध्वीं वा भवसंख्यां च, जघन्यां वा गरीयसीम् ॥ ७९ ॥ खयं विभाव्य निष्टङ्कयं विवक्षितशरीरिणाम् । भवसंवेधकालस्य, मानं ज्येष्ठमथावरम् ॥ ८० ॥ यथा गरिष्ठायुष्कस्य, मनुष्यस्यादिमक्षितौ । उत्कृष्टायुर्नारकत्वं, लभमानस्य चासकृत् ॥ ८१ ॥ उत्कृष्टो भवसंवेधकालः संकलितो भवेत् । चतुष्पूर्वकोटियुक्तचतुः सागरसंमितः ॥ ८२ ॥ द्वयोरुत्कृष्टायुषोस्तु, संवेधः स्याज्जघन्यतः । पूर्वकोटिसमधिकसागरोपमसंमितः ॥ ८३ ॥ उत्कृष्टायुर्नरलघुस्थि तिनारकयोर्गुरुः । सोऽब्दायुतचतुष्कान्यं, पूर्वकोटिचतुष्टयम् ॥ ८४ ॥ उत्कृष्टायुर्न र लघुस्थितिनारकयोर्लघुः । संवेधोऽब्दातयुतपूर्व कोटिमितो मतः ॥ ८५॥ जघन्यायुर्नरोत्कृष्टस्थितिनारकयोर्गुरुः । चतुर्मासपृथक्त्वान्यं, स For Private & Personal Use Only उत्कृष्टायुरादेः संवेधः २० २५ ॥ ११८ ॥ २८ ainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy