________________
लोक.द्रव्य.
७ सर्ग: ॥१०३॥
ऽल्पबहुता॥ तिर्यपश्चेन्द्रियाणां स्यादन्तमुहर्तसंमितम् । जघन्यमन्तरं ज्येष्ठं, त्वनन्तकालसंमितम् ॥९४ ॥
मनुष्यएतद्वनस्पतेः कायस्थितिं भुक्त्वा गरीयसीम् । पुनः पञ्चाक्षतिर्यक्त्वं, लभमानस्य संभवेत् ॥९५॥ यक्षादि
खरूपम् तिर्यक्तनुभृत्वरूपमेवं मयोक्तं किल लेशमात्रम् । विशेषविस्ताररसार्थिना तु, सिद्धान्तवारान्निधयोऽवगाद्याः ॥९६॥(उपजातिः)विश्वाश्चर्यदकीर्तिकीर्तिविजयश्रीवाचकेन्द्रान्तिषद्राजश्रीतनयोऽतनिष्ट विनय:श्रीतेजपालात्मजः।काव्यं यत्किल तत्र निश्चितजगत्तत्वप्रदीपोपमे, सर्गो निर्गलितार्थसार्थसुभगः षष्टःसमाप्तःसुखम् ॥९॥
॥ इति श्रीलोकप्रकाशे षष्ठः सर्गः समाप्तः ॥
॥ सप्तमः सर्गः प्रारभ्यते ॥ संमूर्च्छिमा गर्भजाश्च, द्विविधा मनुजा अपि । वक्ष्ये संक्षेपतस्तत्र, प्रथमं प्रथमानिह ॥ १॥ अन्तर्वीपेषु षट्पञ्चाशत्यथो कर्मभूमिषु । पञ्चाधिकासु दशसु, त्रिंशत्यकर्मभूमिषु ॥२॥ पुरीषे च प्रश्रवणे, श्लेष्म सिङ्घाणयोरपि । वान्ते पित्ते शोणिते च, शुक्रे मृतकलेवरे ॥३॥ पूये स्त्रीपुंससंयोगे, शुक्रपुद्गलविच्युतौ । पुरनिर्द्धमने सर्वेष्वपवित्रस्थलेषु च ॥४॥ स्युर्गर्भजमनुष्याणां, संबन्धिष्वेषु वस्तुषु । संमूछिमनराः सैकं, शतं ते क्षेत्रभेदतः॥५॥ इति भेदाः ॥ स्थानमेषां द्विपाथोधिसार्धद्वीपद्धयावधि । स्थानोत्पादसमुद्घातैलॊकासङ्ख्यांश शगा अमी ॥६॥ इति स्थानं ॥ आरभ्य पञ्च पर्याप्तीस्ते म्रियन्तेऽसमाप्य ताः। प्राणा भवन्ति सप्ताष्टावेषां ॥१०॥ वाङ्मनसे विना ॥७॥ नव प्राणा इति तु संग्रहण्यवचूर्णी ॥ इति पर्याप्तिः॥ सङ्ख्या योनिकुलानां च, नैषां।
Jain Education
anal
For Private
Personel Use Only
wwjainelibrary.org