________________
गावस्थितिः । पृथक्त्वं च मुद्द्त्तनियाशमितः पूर्वे, समुद्घातास्त्रात नरवतः ॥ ११ ।
गर्भजतः पृथक् । योनिस्वरूपं त्वेतेषां, विज्ञेयं विकलाक्षवत् ॥ ८॥ इति द्वारत्रयं ॥ जघन्योत्कर्षयोरन्तर्मुहत स्याद्भवस्थितिः। पृथक्त्वं च मुहूर्तानामेषां कायस्थितिमता ॥९॥ इति भवस्थितिकायस्थिती ॥ वाया त्रिदेही। संस्थानं, हुण्डं देहोऽङ्गुलस्य च । असङ्ख्यांशमितः पूर्वे, समुद्घातास्त्रयो मताः ॥ १०॥ इति द्वारचतुष्टयं ॥151 एषां गतिर्विकलवत्तथैवागतिरप्यहो। किंवमी वहिवायुभ्यां, नागच्छन्ति नरत्वतः॥११॥ अष्टचत्वारिंशदेषां, नाड्यो जन्मात्ययान्तरम् । एकसामयिकी संख्या, विज्ञेया विकलाक्षवत् ॥ १२॥ इति गत्यागती॥ अनन्तराप्तिः समये, सिद्ध्यतां गणनाऽपि च । पृथगन लक्ष्यते ह्येषां, साविज्ञेया बहुश्रुतात्॥१३॥ इति द्वारद्वयम्॥ द्वाराणि लेश्यादीन्यष्टावेतेषां विकलाक्षवत् । उक्तानि किंत्विन्द्रियाणि, पश्चैतेषां श्रुतानुगैः॥ १४॥ मिथ्यादृशोऽमी एतेषामाद्याज्ञानद्वयं तथा । आधे दे दर्शने तस्मादुपयोगचतुष्टयम् ॥ १५॥ साकारान्योपयोगाश्चाज्ञानदर्शनवत्तया । विकलाक्षवदाहारकृतः कावलिकं विना ॥ १६॥ आy गुणस्थानमेषामिदं योगत्रयं पुनः औदारिकस्तन्मिश्रश्च, कार्मणश्चेति कीर्त्तितम् ॥ १७॥ अङ्गुलप्रमितक्षेत्रप्रदेशराशिवर्तिनि । तृतीयवर्गमूलने, वर्गमूले किलादिमे ॥ १८॥ यावान् प्रदेशराशिः स्यात्, खण्डास्तावत्प्रदेशकाः । यावन्त एकस्यामेकप्रादेशिक्यां स्युरावलौ ॥१९॥ तावन्तः संमूञ्छिमा हि, मनुजा मनुजोत्तमैः । निर्दिष्टा दृष्टविस्पष्टसचराचरविष्टपैः। ४॥२०॥ इति मानं ॥ द्वाराण्यथोक्तशेषाणि, पञ्चैतेषां मनीषिभिः । भाव्यानीह वक्ष्यमाणगर्भोद्भवमनुष्यवत् १ गर्भजनराणां सदा सत्त्वेऽपि तदुत्पादकारणानामुच्चारादीनां च सद्भावेऽपि तथाविधतीव्रतापशैयादिना नैतदुत्पत्तिः कालमिमन्तमिति ।
गावापामा
~
Y
Jain Educa
t
ional
For Private & Personel Use Only
Sww.jainelibrary.org