________________
लोक. द्रव्य. ७ सर्गः
॥१०४॥
॥ २१ ॥ कमोकर्मधरान्तद्वीपभवा गर्भजा नरास्त्रिविधाः । स्युः पञ्चदशत्रिंशत् षट्पञ्चाशद्विधाः क्रमतः ॥ २२ ॥ ( आर्या ) । म्लेच्छा आर्या इति द्वेधा, मनुजाः कर्मभूमिजाः । म्लेच्छाः स्युः शकयवनमुण्डशवरादयः ॥ २३ ॥ आर्याः पुनर्द्विधा प्रोक्ता, ऋद्धिप्रातास्तथापरे । ऋद्धिप्राप्तास्तत्र पोढा, प्रज्ञप्ताः परमेश्वरैः ॥ २४ ॥ अर्हन्तः सार्वभौमाश्च महैश्वर्यमनोहराः । बलदेवा वासुदेवाः, स्युर्विद्याधरचारणाः ॥ २५ ॥ अन्टद्धयो नवविधाः, क्षेत्रजातिकुलार्यकाः । कर्मशिल्पज्ञानभाषाचारित्रदर्शनार्यकाः ॥ २३ ॥ तत्र च - क्षेत्रार्या आर्यदेशोत्थास्ते साध पञ्चविंशतिः । अङ्गा वङ्गा कलिङ्गाश्च, मगधाः कुरुकोशलाः ॥ २७ ॥ काश्यः कुशार्त्ताः पञ्चाला, विदेहा मलयास्तथा । वत्साः सुराष्ट्राः शाण्डिल्या, वराटा वरणास्तथा ॥ २८ ॥ दशार्णा जङ्गला चेद्यः, सिन्धुसौवीरका अपि । भङ्गयो वृत्ताः सूरसेनाः, कुणाला लाटसंज्ञकाः ॥ २९ ॥ केकयार्द्धमिमे सार्द्धपञ्चविंशतिरीरिताः । नामानि राजधानीनां ब्रवीम्येषु क्रमादध ॥ ३० ॥ चम्पा तथा ताम्रलिप्सी, स्यात्काञ्चनपुरं पुरम् । राजगृहं गजपुरं, साकेतं च वराणसी ॥ ३१ ॥ शौर्यपुरं च काम्पिल्यं, मिथिला भद्दिलं पुरम् । कौशाम्बी च द्वारवती, नन्दिवच्छाभिधे पुरे ॥ ३२ ॥ अच्छापुरं मृत्तिकावत्यहिच्छत्राभिधा पुरी । शुक्तिमती वीतभयं पापा माषपुरं पुरम् ॥ ३३ ॥ मथुरानगरी चैव, श्रावस्तीनगरी वरा । कोटीवर्ष श्वेतबिका, राजधान्यः क्रमादिमाः ॥ ३४ ॥ एष्वेवाईचक्रिराम वासुदेवोद्भवो भवेत् । आर्यास्तत इमेऽन्ये च तदभावादनार्थकाः ॥ ३५ ॥ सूत्रकृताङ्गवृत्तौ चानार्यलक्षणमेवमुक्तं – “धम्मोति अकखराई जेसुषि सुमिणे न सुवंति" विज्ञेयास्तत्र जात्यार्या, ये प्रशस्ते
Jain Educationational
For Private & Personal Use Only
आर्यानायें
मनुष्याः
१५
२०
jainelibrary.org