SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ रुलघूपघातमेव च ॥७॥ पराघातमथोच्छासमपर्याप्ताभिधं तथा । असातसातयोरेक, प्रत्येकं च स्थिरं। शुभम् ॥ ७१ ॥ उपाङ्गत्रितयं नीचैर्गोत्रं सुखरमेव च । अयोग्युपान्त्यसमये, इति द्वाससतेः क्षयः &॥७२॥ मनुजस्य गतिश्चायुश्चानुपूर्वीति च त्रयम् । त्रसवादरपर्याप्तयशांसीति चतुष्टयम् ॥७३ ॥ उच्चैर्गो त्रमथादेयं, सुभगं जिननाम च । असातसातयोरेक, जातिः पञ्चेन्द्रियस्य च ॥ ७४ ॥ त्रयोदशैताः प्रकृतीः, क्षपयित्वाऽन्तिमे क्षणे । अयोगिकेवली सिद्धयेन्निर्मूलगतकल्मषः ॥ ७५ ॥ मतान्तरेऽत्रानुपूर्वी क्षिपत्युपान्तिमक्षणे । ततस्त्रिसप्ततिं तत्र, द्वादशान्त्ये क्षणे क्षिपेत् ॥७६॥ चतुर्दशं १४ ॥ आद्यं द्वितीयं तुर्य च, गुणस्थानान्यमूनि वै ।गच्छन्तमनुगच्छन्ति, परलोके शरीरिणम् ॥७७॥ मिश्रदेशविरत्यादीन्येकादश पराणि च । सर्वथाऽत्र परित्यज्य, जीवा यान्ति परं भवम् ॥ ७८ ॥ तत्र मिश्रे स्थितः प्राणी, मृतिं नैवाधिगच्छति । स्युर्दे-18 शविरतादीनि, यावज्जीवावधीनि च ॥ ७९ ॥ यत्तृतीयं गुणस्थानं, द्वादशं च त्रयोदशम् । विनाऽन्येष्वेकादशसु, गुणेषु म्रियतेऽसुमान् ॥ ८॥ स्तोका एकादशगुणस्थिता उत्कर्षतोऽपि यत् । चतुपञ्चाशदेवामी, युग-18 पत्संभवन्ति हि ॥ ८१॥ तेभ्यः संख्यगुणाःक्षीणमोहास्ते ह्यष्टयुक शतम् । युगपत्स्युरष्टमादित्रिगुणस्थास्त-1 तोऽधिकाः॥ ८२॥ मिथस्तुल्याश्च यच्छेणिद्वयस्था अपि संगताः । स्यु षष्ट्युत्तरशतं, प्रत्येकं त्रिषु तेषु ते ॥८३॥ योग्यप्रमत्तप्रमत्तास्तेभ्यः संख्यगुणाः क्रमात् । यत्ते मिताः कोटिकोटिशतकोटिसहस्रकैः॥८४॥ पञ्चमस्था द्वितीयस्था, मिश्राश्चाविरताःक्रमात् । प्रत्येकं स्युरसंख्येयगुणास्तेभ्यस्त्वयोगिनः ॥ ८५॥ स्युरनन्त Jain Educa t ional For Private & Personel Use Only X w.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy