________________
लोक. द्रव्य. ३ सर्गः
॥ ३४ ॥
Jain Education
चितम् ॥ २५ ॥ कर्मग्रन्थकारैश्च सदृष्टान्ता एवमेते जगदिरे - जलरेणुपुढविपचय राईसरिसो चउधिहो कोहो । तिणिसलयाकट्ट द्विय से लत्थं भोवमो माणो ||२६|| मायावलेहिगोमुत्तिमिंढर्सिंगघणवं सिमूलसमा । लोहो हलिद्द खंजणकद्दमकिमरागसारित्थो ||२७|| तथा प्रज्ञापनायां प्रज्ञप्ताः खान्योभयप्रतिष्ठिताः । अप्रतिष्ठितकाश्चैवं, चत्वारोऽपि चतुर्विधाः॥ २८॥ तथाहि - खदुश्चेष्टिततः कश्चित् प्रत्यपायमवेक्ष्य यत् । कुर्यादात्मोपरि क्रोधं, स एष स्वप्रतिष्ठितः ।। २९ । उदीरयेद्यदा क्रोधं, परः संतर्जनादिभिः । तदा तद्विषयः क्रोधो, भवेदन्यप्रतिष्ठितः ॥ ३० ॥ एतच नैगमनयदर्शनं चिन्त्यतां यतः । स तद्विषयतामात्रात्, मन्यते तत्प्रतिष्ठितम् ॥३१ ॥ यश्चात्मपरयोस्तादृगपराधकृतो भवेत् । क्रोधः परस्मिन् स्वस्मिंश्च स स्यादुभयसंश्रितः ॥ ३२ ॥ विना पराक्रोशनादि, विना च खकुचेष्टितम् । निरालम्बन एव स्यात्, केवलं क्रोधमोहतः ॥ ३३ ॥ स चाप्रतिष्ठितः क्रोधो, दृश्यतेऽयं च कस्यचित् । क्रोधमोहोदयात्क्रोधः, कर्हिचित्कारणं विना ॥ ३४ ॥ अत एवोक्तं पूर्वमहर्षिभिः - सापेक्षाणि च निरपेक्षाणि च कर्माणि फलविपाकेषु । सोपक्रमं च निरुपक्रमं च दृष्टं यथाऽऽयुष्कम् ॥ ३५ ॥ इत्याद्यर्थतः प्रज्ञा० तृ० पदे । एव मन्येऽपि त्रयः कषाया भाव्या इति । चतुर्भिः कारणैरेते, प्रायः प्रादुर्भवन्ति च । क्षेत्रं वास्तु शरीरं च प्रती| त्योपधिमङ्गिनाम् ॥३६॥ सर्वस्तोका निष्कषाया, मानिनोऽनन्तकास्ततः । क्रुद्धमायाविलुब्धाश्च, स्युर्विशेषाधिकाः क्रमात् ||३७|| एकेन्द्रियाणां चत्वारोऽप्यनाभोगाद्भवन्त्यमी । अदर्शितवहिर्देहविकारा अस्फुटात्मकाः ||३८|| सर्वदा सहचारित्वात् कषायाऽव्यभिचारिणः । नोकषाया नव प्रोक्ता, नवनीयक्रमाम्बुजैः ॥ ३९ ॥ तदुक्तं प्रज्ञापना
For Private & Personal Use Only
कषायाः२०
१५
२०
॥ ३४ ॥ २५
Jainelibrary.org