________________
गमसंज्ञिनस्तदुज्झिताः ॥ ८७ ॥ इति संज्ञितादि २३॥ वेदस्त्रिधा स्यात्पुंवेदः, स्त्रीवेदश्च तथा परः । क्लीववेदश्च | तेषां स्युलक्षणानि यथाक्रमम् ॥ ८८ ॥ पुंसां यतो योषिदिच्छा, स पुंवेदोऽभिधीयते । पुरुषेच्छा यतः स्त्रीणां, स स्त्रीवेद इति स्मृतः॥८९॥ यतो द्वयाभिलाषः स्यात्, क्लीयवेदः स उच्यते । तृणफुम्फुमकद्रङ्गज्वलनोपमिता इमे॥१०॥ पुरुषादिलक्षणानि चैवं प्रज्ञापनावृत्तौ स्थानांगवृत्तौ च-“योनिर्मुदुत्वमस्थैर्य, मुग्धता क्लीयता स्तनौ । पुंस्कामितेति लिङ्गानि, सप्त स्त्रीत्वे प्रचक्षते ॥ ९१॥ मेहनं खरता दाय, शौण्डीर्य श्मश्रु धृष्टता। स्त्रीकामितेति लिङ्गानि, सप्त पुंस्त्वे प्रचक्षते ॥९२॥ स्तनादि श्मश्रुकेशादिभावाभावसमन्वितम् । नपुंसकं बुधाः। प्राहर्मोहानलसुदीपितम् ॥ ९३ ॥ अभिलाषात्मकं देहाकारात्मकमथापरम् । नेपथ्यात्मकमेकैकमिति लिई त्रिधा विदुः॥ ९४ ॥ पुमांसोऽल्पाः स्त्रियः संख्यगुणाः क्रमादनन्तकाः । अवेदाः क्लीववेदाश्च,सवेदा अधिकास्ततः॥९५॥ (पुंस्त्वसंज्ञित्वयोः कायस्थितिरान्तमुहर्तिकी। लध्वी गुर्वी चाब्धिशतपृथक्त्वं किश्चनाधिकम् ॥१॥ स्त्रीत्वकायस्थितिः प्रज्ञापनायां समयो लघुः । उक्ताऽथास्यां गरीयस्यामादेशाः पञ्च दर्शिताः ॥२॥ चतुर्द-1 शाष्टादश वा, शतं वाथ दशोत्तरम् । पूर्ण शतं वा पल्यानि, पल्यानां वा पृथक्त्वकम् ॥ ३॥ पूर्वकोटिपृथक्त्वाख्याः, पश्चाप्येते विकल्पकाः । पञ्चसंग्रहवृत्त्यादेर्शेयैतेषां च विस्तृतिः॥४॥ आये द्वितीये स्वर्गे द्विः, पूर्वकोव्यायुषः स्त्रियाः। सभर्तृकान्यदेवीत्वेनोत्पत्त्यैषांच भावना ॥५॥) इति वेदः॥२४॥ जिनोक्कादविपर्यस्ता, सम्यग्दृष्टिर्निगद्यते । सम्यक्त्वशालिनां सा स्यात्तचैवं जायतेऽङ्गिनाम् ॥ ९६ ॥ चतुर्गतिकसंसारे, पर्यटन्ति
JainEducaVIE
For Private
Personel Use Only
w.jainelibrary.org