SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ लोक. द्रव्य. ३ सर्गः ॥ ४६ ॥ Jain Educat यतो गोष्ठामाहिलादिवदात्मीयकुदर्शने । भवत्यभिनिवेश स्तत्प्रोक्तमाभिनिवेशिकम् ॥ ९३ ॥ यतो जिनप्रणीतेषु, देशतः सर्वतोऽपि वा । पदार्थेषु संशयः स्यात्तत्सांशयिक मीरितम् ॥ ९४ ॥ अनाभोगेन निर्वृत्तमनाभोगिकसंज्ञकम् । यत्स्यादेकेन्द्रियादीनां मिथ्यात्वं पञ्चमं तु तत् ॥ ९५ ॥ यस्यां जिनोक्ततत्त्वेषु, न रागो नापि मत्सरः । सम्यग्मिथ्यात्वसंज्ञा सा, मिश्रदृष्टिः प्रकीर्त्तिता ॥ ९६ ॥ धान्येष्विव नरा नालिकेरद्वीपनिवासिनः । जिनोकेषु मिश्रदृशो न द्विष्टा नापि रागिणः ॥ ९७ ॥ यदाहुः कर्मग्रन्थकाराः-जिअ अजिअपुण्णपावासव संवरबंधमुक्खनिज्जरणा । जेणं सद्दह्इ तयं सम्मं खहगाइ बहुभेयं ॥ ९८ ॥ मीसा न रागदोसो, जिणधम्मे अंतमुहु जहा अन्ने । नालीअरदीवमणुणो, मिच्छं जिणधम्मविवरीयं ॥ ९९ ॥ गुणस्थानक्रमारोहे त्वेवमुक्तम् - " जात्यन्तरसमुद्भूतिर्वडवाखरयोर्यथा । गुडदनोः समायोगे, रसभेदान्तरं यथा ॥ १ ॥ तथा धर्मद्वये श्रद्धा, जायते समबुद्धितः । मिश्रोऽसौ जायते तस्माद्भावो जात्यन्तरात्मकः ॥ २ ॥ सम्यग्मिथ्यादृशः स्तोका स्तेभ्योऽनन्तगुणाधिकाः । सम्यग्दृशस्ततो मिथ्यादृशोऽनन्तगुणाधिकाः ॥७०० ॥ इति दृष्टिः २५ ॥ मतिश्रुतावधिमनः पर्यायाण्यथ केवलम् । ज्ञानानि पञ्च तत्राद्यमष्टाविंशतिधा स्मृतम् ॥ ७०१ ॥ तथाहिअवग्रहेहावायाख्या, धारणा चेति तीर्थपैः । मतिज्ञानस्य चत्वारो, मूलभेदाः प्रकीर्त्तिताः ॥ २ ॥ शब्दादीनां पदार्थानां प्रथमग्रहणं हि यत् । अवग्रहः स्यात्स द्वेधा, व्यञ्जनार्थविभेदतः ॥ ३ ॥ व्यज्यन्ते येन सद्भावा, दीपेनेव घटादयः । व्यञ्जनं ज्ञानजनकं, तचोपकरणेन्द्रियम् ॥ ४ ॥ शब्दादिभावमापन्नी, द्रव्यसंघात एव national For Private & Personal Use Only चतुःसामायिकान्तरं मिथ्यात्व - भेदाः मिश्रख. १५ २० २५ ॥ ४६ ॥ २८ w.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy