SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ णोत्कर्षतः समया आहारका असंख्येयाः ॥२०॥ तत्रायं देहमुतायात पुद्गलान् । औदारिकालान्त | पाच या कुदिलयाऽथवा।मलो लोक द्रव्य.|| नये तु-भवस्य भाविनः पूर्वे, क्षणे प्राग्वपुषा सह । असंबन्धादनाप्त्या च, भाविनोऽङ्गस्य नाहतिः ॥१५॥ पञ्चसमय३ सगे: द्वितीयसमये तु स्वं, स्थानं प्राप्याहरेत्ततः। समयः स्यादनाहारः, एकबक्रागतावपि ॥१६॥ अन्यस्यां द्वाव-1 वक्रा नाहारी, तृतीयस्यां त्रयस्तथा । चतुर्थ्यामपि चत्वारः, साहारोऽन्त्योऽखिलासु यत् ॥ १७॥ ततश्च व्यव- ओज आ॥ ६४ ॥ हारेणोत्कर्षतः समयास्त्रयः। निश्चयेन तु चत्वारो, निराहाराः प्रकीर्तिताः॥१८॥ सामान्यात्सर्वतः स्तोकापा आहारनिराहाराः शरीरिणः। आहारका असंख्येयगुणास्तेभ्यः प्रकीर्तिताः॥१९॥ त्रिविधश्च स आहारः, ओजआहार आदिमःलोमाहारो द्वितीयश्च, प्रक्षेपास्यस्तृतीयकः ॥२०॥ तत्राचं देहमुत्सृज्य, ऋज्व्या कुटिलयाऽथवा मखोत्पत्तिस्थानमाप्य, प्रथमे समयेऽसुमान् ॥ २१॥ तैजसकार्मणयोगेनाहारयति पुगलान् । औदारिकाद्यालयो ग्यान्, द्वितीयादिक्षणेष्वथ ॥ २२ ॥ औदारिकादिमिश्रेणारब्धत्वादपुषस्ततः । यावच्छरीरनिष्पत्तिरम्ल - हतकालिकी ॥ २३ ॥ युग्मं ॥ यदाहु:-"तेएण कम्मरणं आहारेह अणंतरं जीवो । तेण परं मीसेणं लाव सरीरस्स मिप्फत्ती ॥ २४॥" स सर्वोऽप्योजआहार, ओजी देहाईपुङ्गलाः। ओजो वा तैजसः कायस्तहपस्तन या कृतः॥२५॥ शरीरोपष्टम्भकानां, पुगलानां समाहृतिः। स्वगिन्द्रियादिस्पर्शन, लोमाहारः स उच्यते २५ ॥ २६ ॥ मुखे कवलनिक्षेपादसौ कावलिकाभिधः। एकेन्द्रियाणां देवानां, नारकाणां च न खसी ॥२७॥ ॥४॥ जीवाः सर्वेऽप्यपर्याप्ता, ओजआहारिणो मताः। देहपर्याप्तिपर्याप्ता, लोमाहास: समेशिनः ॥ २८॥ ओजसोनाभोग एव, लोमस्त्वाभोगजोऽपि च । एकेन्द्रियाणां लोमोऽपि, स्यादनाभोग एव हि ॥ २१ ॥ सथोकं | वथ ॥ २२ ॥ औदायितजसकार्मणयोगेनाहारयात Jain Educati o nal For Private & Personal use only Amjainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy