SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ स्थाने तु सर्वेषामङ्गुलासंख्यभागता । अङ्गुलासंख्यभागस्य, वैचित्र्यादुपपद्यते ॥ ७७ ॥ पर्याप्तानां बादराणां, मरुतां यत्तु वैक्रियम् । जघन्यादुत्कर्षतश्च, तदप्येतावदेव हि ॥ ७८॥ विशेषतश्च-निगोदपवनाम्यम्बुभुवः पञ्चाप्यमी द्विधा । सूक्ष्माश्च बादरास्तेऽपि, पर्याप्तान्याभिधा द्विधा ॥ ७९ ॥ एवं विंशतिरप्येते, जघन्योत्कृटभूघनाः। जाताश्चत्वारिंशदेवमथ प्रत्येकभूरुहः॥ ८॥ पर्याप्तापर्याप्तहीनोत्कृष्टभूधनभेदतः। चतुधैवं चतु-18 श्चत्वारिंशदेकेन्द्रियाङ्गिनः ॥८१ ॥ अथावगाहनाखेषां, तारतम्यमितीरितम् । पञ्चमाङ्गैकोनविंशशतोद्देशे तृतीयके ॥ ८२ ॥ अपर्याप्त निगोदस्य, स्यात्सूक्ष्मस्याबगाहना। सर्वस्तोका ततोऽष्टानामसंख्येयगुणाः क्रमात् ८३ ॥ अपर्याप्तानिलाम्यम्बुभुवां सूक्ष्मगरीयसाम् । ततोऽपर्याप्तयोः स्थूलानन्तप्रत्येकभूरुहोः ॥ ८४ ॥ असंख्येयगुणे तुल्ये, मिथोऽवगाहने लघू । ततः सूक्ष्मनिगोदस्य, पर्याप्तस्यावगाहना ॥ ८५॥ असंख्येयगुणा लघ्वी, क्रमात्ततोऽधिकाधिके । अपर्याप्तपर्याप्तस्योत्कृष्ट तस्यावगाहने ॥८६॥ ततः सूक्ष्मवायुवयम्भोभुवां स्युर्यथाक्रमम् । पर्याप्तानां जघन्याऽपर्याप्सानां च गरीयसी ॥८७॥ पर्याप्तानां तथोत्कृष्टा, क्रमेणासंख्यसंगुणा । विशेषाभ्यधिका चैव, विशेषाभ्यधिका पुनः॥८८॥ एवं स्थूलानिलाम्यम्भःपृथ्वीनिगोदिनामपि । प्रत्येकं त्रितयी भाव्याऽवगाहनाभिदा क्रमात् ॥ ८९ ॥ इत्येकचत्वारिंशत्स्युः, किलावगाहनाभिदः । पर्याप्तस्थूलनिगोदज्येष्ठावगाहनावधि ॥९० ॥ पर्याप्त प्रत्येकतरोलव्यसंख्यगुणा ततः। तस्यापर्याप्तस्य गुर्वी, स्यादसङ्ख्यगुणा ततः ॥९१॥ ततोऽसंख्यगुणा तस्य, पर्याप्तस्यावगाहना । सातिरेकं योजनानां, सहस्रं सा यतो 200202012900000202000mmraan पुनः ॥ ८॥ त्वारिंशत्स्युः, किलायापर्याप्तस्य गुवी, यतो Jain Education a l For Private Personel Use Only & ainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy