SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ लप सर्गः ॥णयोऽमी सर्वेऽन्दोति उद्देसा ॥३ बहुधीयगा कशलेषु च पृथक्त्वका )। स्कन्धशाखान मूलादिपञ्चकत्याला नव वर्षाणि लोक द्रव्य.ला"सालि कल अयसि वंसे उक्खे दब्भे अ अन्भ तुलसी य । अद्वैते दसवग्गा असीति पुण होंति उद्देसा॥ देहसंस्थान॥६४॥" एकैकस्मिन् वर्ग मूलादयो दश दशोद्देशका इत्यर्थः, ॥ सर्वेऽमी शालिवज्येष्ठामिहापेक्ष्यावगाहनाम् ।। देहमानानि शाल्यादयोऽमी सर्वेऽब्दपृथक्त्वपरमायुषः ॥६५॥ किंच-"तालेगट्ठिय बहुवीयगा य गुच्छा य गुम्म बल्ली यार ॥९२॥ छद्दसवग्गा एए सर्टि पुण होंति उद्देसा ॥६६॥"तालादीनां ज्येष्ठावगाहना भूलकन्दकिशलेषु । चापपृथक्त्वं पत्रे|ऽप्येवं कुसुमे तु करपृथक्त्वं सा ॥ ६७॥ (गीतिः)। स्कन्धशाखात्वचासु स्यात्, गव्यूतानां पृथक्त्वकम् ।। अङ्गुलानां पृथक्त्वं च, सा भवेत्फलबीजयोः ॥ ६८॥ तालादीनां च मूलादिपञ्चकस्य स्थितिगुरुः । दश वर्षसहस्राणि, लघ्वी चान्तर्मुहूर्तिकी ॥ ६९ ॥ प्रवालादिपञ्चकस्य, त्वेषामुत्कर्षतः स्थितिः। नव वर्षाणि लध्वी तु, प्राग्वदान्तमुहर्तिकी ॥ ७॥ तालादयश्च 'ताले तमाले' इत्यादिगाथायुग्मतो ज्ञेयाः। एकास्थिकबहुबीजकवृक्षाणामासदाडिमादीनाम् । मूलादेर्दशकस्यावगाहना तालवत्स्थितिश्चापि ॥७१॥ (गीतिः) | गुच्छानां गुल्मानां स्थितिरुत्कृष्टावगाहना चापि । शाल्यादिवदवसेया वल्लीनां स्थितिरपि तथैव ॥७२॥8 वल्लीनां च फलस्यावगाहना स्यात्पृथक्त्वमिह धनुषाम् । शेषेषु नवसु मूलादिषु तालप्रभृतिवद् ज्ञेया ॥७३॥ २५ (आर्ये)॥ एवं च-अङ्गुलासंख्यांशमानमेकाक्षाणां जघन्यतः। उत्कर्षतोऽङ्गमधिकं, योजनानां सहस्रकम् ॥७॥ ॥९२॥ तत्रापि-देहः सूक्ष्मनिगोदानामङ्गलासंख्यभागकः । सूक्ष्मानिलाम्यम्बुभुवामसंख्येयगुणः क्रमात् ॥ ७ ॥ वारवादीनां बादराणां, ततोऽसंख्यगुणः क्रमात् । बादराणां निगोदानामसंख्ययगुणस्ततः ॥७६॥ खख पि-देहः अङ्गलासंख्याध्यक्त्वमिह - Jain Educati onal For Private Personal use only Maljainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy