________________
aaor2020020201209002020
अभव्या अप्यनन्तशः । नत्वीशन्ते ग्रन्धिमेनमेते भेत्तुं कदापि हि ॥१३॥ श्रतसामायिकस्य स्याल्लाभः केषाश्चिदत्र च । शेषाणां सामायिकानां, लाभस्त्वेषां न संभवेत्॥१४॥ तथोक्तं-"तित्थंकराहपूअं, दणऽपणेण वावि कजेणं । सुअसामाइयलाभो, होइ अभवस्स गंठिमि" ॥ १५॥ अहंदादिबिभतिमतिशयवतीं दृष्ट्वा धमोदेवंविधः सत्कारो देवत्वराज्यादयो वा प्राप्यन्ते इत्येवमुत्पन्नबुद्धेरभव्यस्यापि ग्रन्धिस्थान प्राप्तस्य तद्विभूति|निमित्समिति शेषः, देवत्वनरेन्द्रत्वसौभाग्यबलादिलक्षणेनान्येन वा प्रयोजनेन सर्वथा निर्वाणश्रद्धानरहितस्याभव्यस्यापि कष्टानुष्ठानं किञ्चिदगीकुर्वतोऽज्ञानरूपस्य श्रुतसामायिकमात्रस्य लाभो भवेत, तस्याप्यकादशाङ्गपाठानुज्ञानादिति विशेषावश्यकसूत्रवृत्ती । भव्या अपि वलन्तेऽवागत्य रागादिभिर्जिताः । कचित्क
आणि बन्नन्ति, प्राग्वद्दीस्थितीनि ते॥१६॥ केचित्तत्रैव तिष्ठन्ति, तत्परीणामशालिनःन स्थितीः कर्मणा | मेते, बर्द्धयन्त्यल्पयन्ति वा ॥ १७॥ चतुर्गतिभवा भव्याः, संज्ञिपर्याप्तपञ्चखाः । अपार्द्धपुद्गलपरावत्तान्तमा विमुक्तयः॥१८॥ तीव्रधारपर्शकल्पाऽपूर्वाख्यकरणेन हि । आविष्कृत्य परं वीर्य, ग्रन्थि मिन्दान्त क ॥ १९॥ यथा जनालय केऽपि, महापुरं यियासवः। प्राप्ताः कचन कान्तारे, स्थानं चौरभयङ्कर ।। २० ॥ तत्र द्रुतं द्रुतं यान्तो, ददृशुस्तस्करद्वयम् । तद् दृष्ट्वा त्वरितं पश्चादेको भीतः पलायितः ॥२१॥ गृहीतश्चापरस्ताभ्यामन्यस्त्ववगणय्य तौ। भयस्थानमतिक्रम्य, पुरं प्राप पराक्रमी ॥ २२॥ दृष्टान्तोपनयश्चात्र, जन जीवा भवोटवी । पन्थाः कर्मस्थितिग्रन्थिदेशस्त्विह भयास्पदम् ॥२३॥ रागद्वेषौ तस्करों द्वा, त
000000000RSa909920
को.प्र.
Jain Educat
For Private
Personel Use Only
16ONainelibrary.org