SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ Jain Educa ख्यभागस्य सर्वदा ॥ १४ ॥ तथैवान्यनिगोदानामपि त्रैलोक्यवर्त्तिनाम् । उद्वर्त्तनोपपातौ स्तो संख्यांशस्य पृथक पृथक् ॥ १५ ॥ उद्वर्त्तनोपपाताभ्यां भवद्भ्यामित्यनुक्षणम् । परावर्त्तन्ते निगोदा, अन्तर्मुहूर्त्तमात्रतः ॥ १६ ॥ जायमानैम्रियमाणैरन्तर्मुहूर्त्तजीविभिः । निगोदिभिर्नवनवैः स्युः शून्यास्तु मनागू न ते ॥ १७ ॥ तथोक्तं - " एगो असंखभागो वहह उहहणोववायंमि । एगनिगोए निचं एवं सेसेसुवि स एव ॥१॥ अंतोमुहतमित्ता टिई निगोआण जं विनिधिट्ठा। पल्लहंति निगोआ तम्हा अंतोमुहुत्तेणं ॥१८॥ एषामुत्पत्तिमरणे, विरहस्तु न विद्यते । यज्जायन्ते म्रियन्ते चासंख्यानन्ता (व्यन्तेऽसंख्यांशोऽनन्ता) निरन्तरम् ॥१९॥ इत्यागतिः १४ || अनन्तराप्तिः समये, सिद्धिर्बादरवद् बुधैः । ज्ञेयैषां प्राच्यशास्त्रेषु, विभागेनाविवक्षणात् ॥ २० ॥ इति द्वारद्वयं १५-१६ ॥ कृष्णा नीला च कापोती, लेश्यात्रयमिदं भवेत् । सर्वेषां सूक्ष्मजीवानामित्युक्तं सूक्ष्मदर्शिभिः ॥ २१ ॥ इतिलेश्याः १७ ॥ निर्व्याघातं प्रतीत्यैषामाहारः षड् दिगुद्भवः । भवेद्व्याघातमाश्रित्य, त्रिचतुष्पञ्च दिग्भवः ॥२२॥ इत्याहारदिक् १८ ॥ न संहननमेतेषां संभवत्यस्थ्यभावतः । मतान्तरेण चैतेषां, सेवार्त्त तदुरीकृतम् ॥ २३॥ इति संहननानि १९ ॥ सर्वे कषायाः संज्ञास्तु, स्युश्च तस्रोऽथवा दश । इद्रियं चैकमाख्यातमेतेषां स्पर्शनेन्द्रियम् ||२४|| इति द्वारत्रयं २०-२१-२२ ॥ भूतभाविभवद्भावस्वभावालोचनात्मिका । संज्ञा नैकेन्द्रियाणां स्यात्तदेतेऽसंज्ञिनः स्मृताः ॥ २५ ॥ इति संज्ञिता २३|| अमी जिनेश्वरैः क्लीववेदा एव प्रकीर्त्तिताः । वेदस्त्वव्यक्तरूपः स्यादेषां संज्ञाकषायवत् | ॥ २६ ॥ इति वेदः २४ || संक्लिष्टपरिणामत्वात्सवै केन्द्रियदेहिनाम् । मिथ्यादृष्टय एवामी, निर्दिष्टाः परमेष्ठिभिः mational For Private & Personal Use Only १० १४ www.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy