SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ ISI॥ २७॥ इति दृष्टिः २५॥ मत्यज्ञानश्रुताजाने, सूक्ष्मैकेन्द्रियदेहिनाम् । ते अप्यन्त्यतमल्पिष्टे, शेषजीवव्यपे-JI सूक्ष्मेषु ४ सर्गः क्षया ॥ २८ ॥ इति ज्ञानं २६ ॥ चतुर्यु दर्शनेष्वेषामचक्षुदर्शनं भवेत् । उपयोगास्त्रयोऽज्ञानद्वयमेकं च दर्शनम दर्शनादि KRI|२९॥ निराकारोपयोगाः स्युरचक्षुर्दर्शनाश्रयात् । दूधज्ञानतस्तु साकारोपयोगाः सूक्ष्मदेहिनः॥३०॥ इतिद्वारद्वयं २७-२८॥आहारकाः सदाप्येते,स्युर्विग्रहगति विना। तस्यां त्वनाहारका अप्येते त्रिचतुरान्क्षणान्॥३१॥एषामुत्पनमात्राणामोजआहार ईरितः । लोमाहारस्ततो द्वेधाप्यनाभोगज एव च ॥३२॥ सचित्तः स्यादचित्तः स्यादुभयात्मापि कर्हि चित् । आहारे चान्तरं नास्ति, सदाहारार्थिनो ह्यमी ॥ ३३ ॥ तथोक्तं प्रज्ञापनायां-"पुढवीकाइयस्स णं भंते ! केवइकालस्स आहारट्टे समुप्पजइ ?, गो! अणुसमयं अविरहिए, एवं जाव वणस्सइकाइया"इलि, इत्याहारकत्वं २९। आयमेव गुणस्थानमेकं सूक्ष्मशरीरिणाम् । अनाभोगिकमिथ्यात्ववतामेषां निरूपितम् ॥३४॥ इति गुणाः३०॥ दशानामपि सूक्ष्माणां, त्रयो योगाः प्रकीर्तिताः। औदारिकस्तन्मिश्रश्च, कार्मणश्चापि विग्रहे ॥ ३५॥ इति योगाः३१॥ असंख्येयलोकमाननभःखण्डप्रदेशकैः । तुल्याः सूक्ष्माग्निपृथ्व्यम्बुमरुतः किंतु तत्र च॥ ३६॥ लोकाकाशमिताः खण्डा, असंख्येया अपि क्रमात् । अन्यादिषु भूरिभूरितरभूरितमा मताः॥३७॥ "ला २५ पर्याप्तापर्याप्तसूक्ष्मवादरानन्तकायिकाः । चत्वारोऽपि स्युरनन्तलोकाकाशांशसंमिताः ॥ ३८॥ अयं भाव: ॥८ ॥ लोकाकाशप्रदेशेषु, निगोदसत्कजन्तुषु । प्रत्येकं स्थाप्यमानेषु, पूर्यतेऽसावनन्तशः॥३९॥ तत्रापि-यादरसाधारणेभ्यः, पर्याप्तेभ्यो भवन्ति हि । अपर्याप्ता बादरा ये, तेऽसंख्येपगुणाधिकाः॥४०॥ बादापर्याप्तकेभ्यः, 20/2020202808993e202020 २ Jain Education memo For Private Personel Use Only
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy