________________
ece:
लोक द्रव्य.
४ सर्ग:
॥७९॥
Seeeeeeeeeeeeeese
देहं स्तिबुकाकारमुक्तमिति ज्ञेयं ॥ इति संस्थानं १०॥ अङ्गलासंख्यांशमानं, सूक्ष्मैकेन्द्रियदेहिनाम् । सामान्यतःसूक्ष्मेषु, शरीरं स्थाद्विशेषतस्तु वक्ष्यते ॥१०॥ इतिदेहमानं ११॥ कषायाणां वेदनाया, मृत्योश्चेति जिनैस्त्रयः। निरूपि-II
देहमानादि ताः समुद्घाताः, सूक्ष्मैकाक्षशरीरिणाम् ॥१०॥ इतिसमुदघाता:१२॥ एकेन्द्रियेषु सर्वेषु, विकलेन्द्रियकेषु च।। संख्येयायुर्गभेजेषु, तिर्यक्पञ्चेन्द्रियेष्वपि ॥१०२॥ तादृशेष्वेव मयेषु, तेषु संमूछिमेषु च । एते विपद्योत्पद्यन्ते, सूक्ष्मा दशविधा अपि ॥३॥ तेजोऽनिलौ तु नवरं, नोत्पद्यते खभावतः । मनुष्येष्विति गच्छन्ति, ते पूर्वो-|
| १५ तेषु तान् विना ॥४॥ इतिगतिः १३॥ उत्पद्यन्ते च पूर्वोक्ताः, सूक्ष्मैकाक्षेषु तेऽखिलाः । खखकर्मानुभावेन, गरिछेन वशीकृताः॥५॥ नारका निर्जरास्तिर्यगनराश्चासंख्यजीविनः । नैषां सूक्ष्मेषु गमनं, न चाप्यागमनं ततः। ॥६॥ गतिष्वेवं चतसृषु, संक्षेपात्ते विवक्षिताः। द्विगतयो व्यागतयो, भवन्ति सूक्ष्मदेहिनः ॥७॥ तेजो|ऽनिलो तु नृभवे, नोत्पद्यते खभावतः। ततस्त एकगतयः, प्रोक्ता व्यागतयोऽपि च ॥८॥ सूक्ष्मेषु पृथ्वीसलिलतेजोऽनिलेषु जन्तवः। उत्पद्यन्ते च्यवन्ते च, असंख्येया निरन्तरम् ॥९॥ वनस्पती वनन्तानामुत्पत्तिविलयो सदा । स्वस्थानतः परस्थानात्वसंख्यानां गमागमौ ॥१०॥ एकस्यापि निगोदस्यासंख्यांशोऽनन्तजीवकः । जायते म्रियते शश्वत्, किं पुनः सर्वमीलने?॥११॥ तथाहि-विवक्षितनिगोदस्य, विवक्षितक्षणं यथा। असंख्येयतमो भाग, एक उद्वर्तते ध्रुवम् ॥१२॥ उत्पद्यतेऽन्यस्तथैव, द्वितीयसमयेऽपि हि । एक उद्धततेऽसंख्यभाग उत्पद्यतेऽपरः॥ १३ ॥ उद्वर्तनोपपातावित्येवं स्यातां प्रतिक्षणम् । यथैकस्य निगोदस्यासं-||
9300292989222
| २४
Jain Education International
For Private & Personal Use Only
Alhinelibrary.org