________________
यदाहु:-"सुहुमो य होइ कालो तत्तो सुहमयरं हवइ खित्तं । अङ्गुलसेढीमित्ते ओसप्पिणिओ असंखिजा ॥९॥" सूक्ष्मक्ष्माम्भोऽग्निमरुतां, कालतः क्षेत्रतोऽपि च । स्यात्कायस्थितिरेषैव, सूक्ष्मत्वेऽपि तथौघतः ॥९१ ॥ एकेन्द्रियत्वतिर्यक्त्वासंज्ञित्वेषु प्रसङ्गतः । वनस्पतित्वे क्लीबत्वे, कायस्थितिमथ ब्रुवे ॥ ९२॥ आव|ल्यसंख्यभागस्य, यावन्तः समयाः खलु । स्युः पुद्गलपरावर्त्तास्तावन्तः कायसंस्थितिः॥९३ ॥ सर्वेषामियमु-11 त्कृष्टा, कायस्थितिरुदाहृता । जघन्या तु भवेदन्तमुहर्तमविशेषतः॥९४॥ इति कायस्थितिः ८॥ तैजसं कार्मणं चौदारिकं चेति वपुत्रयम् । पृथ्व्यादिसूक्ष्मजीवानां, प्रज्ञप्तं परमेष्ठिभिः॥९५॥ निगोदानां त्वनन्तानामेकमौदारिकं वपुः। सर्वसाधारणं हे चापरे प्रत्येकमीरिते ॥९६॥ इति देहाः ९॥ एकेन्द्रियाणां संस्थानं, सर्वेषां हुण्डमीरितम् । तत्राप्येष विशेषस्तु, दृष्टो दृष्टजगत्रयैः॥९७॥ मसूरचन्द्रसंस्थाना, सूक्ष्मा क्षोणी द्विधापि हिर सूक्ष्माः स्तिबुकसंस्थाना, आपः पापहरैः स्मृताः॥९८॥ सूचीकलापसंस्थानं, तेजो वायुर्वजाकृतिः। सूक्ष्मो निगोदोऽनियतसंस्थानः परिकीर्तितः॥ ९९॥ इति जीवाभिगेमाभिप्रायः॥ संग्रहणीवृत्तौ च निगोदौदारिक
१ यद्यप्यतीन्द्रियार्थवेदिज्ञानवेद्यानि सूक्ष्मबादराङ्गिनां प्रत्येकानां संस्थानानि तथापि चतुरस्रादिसर्वसंस्थानानां पृथ्व्यां सत्तादर्शनात् सुखावगम्यता । २ अनेकानामप्यप्कायानां बिन्दुसंस्थानोपलब्धेः.३ बादरतेजसः प्रत्यक्षेण सूक्ष्मानत्वं दृश्यते, तथाऽन्यस्यापि. ४ अत एवं वालुकास्वाकारो वायुजन्यः, ऊर्श्वभागाधोभागेऽपि वायोरागमश्च. ५ व्यवहार्याभावान्नैकतमत् संस्थानं, संपण्यादी जलसंस्थानमनुश्रित्य तन्मूलत्वाइनस्पतेः।
202090800202010029202
को. प्र.१४
Jain Education
a
l
For Private & Personal Use Only
www.jainelibrary.org