SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ focreer लोकदध्य.शर्जातु, स्थितिस्तेषां द्वितीयिका ॥७८॥ अनन्तपुद्गलपरावर्तमाना वसावपि । गतस्य कालस्यानन्त्यास्के- निगोदाना ४ सर्गः षांचिद्भाविनोऽपि च ॥ ७९ ॥ अनादिस्थितिका न स्युर्यद्यनन्ता निगोदिनः। तदा वक्ष्यमाणवनस्पति- 5 स्थितिः कायस्थितिक्षये ॥ ८॥ कृते कायपरावर्ते, निखिलैर्वनकायिकैः । वनस्पतीनां निर्लेपोऽनभीष्टोऽपि प्रसज्यते ॥८१॥ अनारतं किंच मुक्ति, गच्छद्भिर्भव्यदेहिभिः। अचिरादेव जगति, भव्याभाव: प्रसज्यते ॥ ८२॥ मुक्तिमार्गव्यवच्छेदोऽप्येतच नेष्यते बुधैः । सन्तीति प्रतिपत्तव्यं, ततोऽनादिनिगोदिनः ॥ ८३ ॥ इत्याद्यधिकं प्रज्ञापनाष्टादशपदवृत्तितोऽवसेयं ॥ पुनः प्रासा निगोदं येऽनुभूय व्यवहारिताम्।कायस्थिति स्यात्साद्य न्ता, तेषांतां वच्मि मानतः॥८४॥ उत्सपिण्यवसर्पिण्या, संख्यातीताः प्रकीर्तिताः।कालतः क्षेत्रतश्चास्या, सास्थितेर्मानमथ ब्रुवे ॥ ८५ ॥ लोकाकाशमितासंख्यखखण्डानां प्रदेशकाः । एकैकस्यापहारेण, ह्रियमाणाः क्षणे क्षणे ॥८६॥ यावद्भिः कालचक्रः स्युनिर्लेपा मूलतोऽपि हि। तावन्ति तानि स्यात्कायस्थिनिरेषां तृतीयिका ॥ ८७ ॥ कालचक्राण्यसंख्यानि, भवन्त्येतानि संख्यया । कालतो हि सूक्ष्मतरं, क्षेत्रमाहुर्जिनेश्वराः ८८॥ यतोऽङ्गुलमिताकाशश्रेण्या अध्रप्रदेशकाः । गण्यमानाः समानाः स्युरसंख्योत्सपिणीक्षणैः ॥ ८९॥ | १ सर्वेषां मूलस्थानं निगोदो, जघन्यतमचैतन्यशक्तेस्तत्रैव सत्त्वात् , न च तच्चेतनातोऽल्पा चेतनाऽन्यत्र कुत्रापि, अवसानं चान्यमत्र, ७८॥ उत्कृष्टोऽन्तः सिद्धत्वे, स च प्रयत्नातिरेकसाध्यः, निगोदीयजघन्यता तु स्वभावसिद्धा, किंच-नान्यत् स्थानमनन्तानामसुमतां संसारे, ततोप्यनादिनिगोदसत्ता । eescoveeटष्टास्टर Jain Educati onal MO For Private & Personal Use Only jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy