SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ पृथ्व्यादिव्यवहारंच, प्राप्तास्ते व्यावहारिकाः॥६४॥ सूक्ष्मानादिनिगोदेषु, यान्ति यद्यपि ते पुनः। ते प्राप्तव्यवहारत्वात्तथापि व्यहारिणः॥६५॥ कदापि ये न निर्याता, बहिः सूक्ष्मनिगोदतः। अव्यावहारिकास्ते स्युर्दरीजातमृता इव ॥६६॥ तदुक्तं विशेषणवत्यां-"अस्थि अणंता जीवा जेहिं न पत्तो तसाइपरिणामो। तेवि अणंताणता निगोअवासं अणुहवंति ॥६७॥” इति सूक्ष्माणां भेदाः१॥ एभिर्लोकोऽखिलो व्याप्त:, कजलेनेव कुम्पिका । कापि प्रदेशो नास्त्येभिर्विहीनः पुद्गलैरिव ॥ ६८॥ इति स्थानम् २। आद्याश्चतस्रस्तिस्रः स्युरेषां पर्याप्तयः क्रमात् । पर्याप्तान्येषामथायुः,श्वासः कायबलं तथा ॥६९॥ त्वगिन्द्रियं चेत्यमीषां, प्राणाश्चत्वार ईरिताः।३-४।संख्या योनिकुलानां तु पृथगेषां न लक्ष्यते ॥७॥ ततश्च-संख्या योनिकुलानां या, बादराणां प्रवक्ष्यते । एतेषामपि सैवामी, सर्वे संवृतयोनयः॥७१॥ इति पर्यास्यादिद्वारचतुष्टयम् ५-६। अन्तर्मुहूर्तमुत्कृष्टा, भवत्येषां भवस्थितिः। जघन्या क्षुल्लकभवरूपमन्तर्मुहूर्त्तकम् ॥७२॥ तथोक्तम्-"दससहससमा सुरनारयाण सेसाण खुडभवों" इति भवस्थितिः । सूक्ष्मनिगोदजीवानां, त्रिधा कायस्थितिर्भवेत् । अनाद्यन्ताऽना|दिसान्ता, साचन्ता चेतिभेदतः ॥ ७४ ॥ सूक्ष्मान्निगोदतोऽनादेर्निर्गता न कदापि ये । नैवापि निर्गमिष्यन्ति, तेषामाद्या स्थितिर्भवेत् ॥ ७५॥ अनन्तपुद्गलपरावर्त्तमाना भवेदियम् । सन्ति चैवंविधा जीवा, येषामेषा स्थितिर्भवेत् ॥७६॥ यदुक्तं-"सामग्गिअभावाओ ववहारियरासिअप्पवेसाओ। भवावि ते अणंता जे सिद्धिसुहं न पावंति ॥ ७७॥" निगोदात्सूक्ष्मतो ये च, निर्गता न कदाचन । निर्यास्यन्ति पुन JainE . . For Private Personal Use Only W ejainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy