________________
लोक द्रव्य. ३ सर्गः
इन्द्रियाधिकार: २२
॥४०॥
सङ्ख्येयानि च तानि स्युः, सङ्ख्यातभवकारिणाम् । असङ्ख्येयान्यनन्तान्यसङ्ख्येयानन्तजन्मनाम् ॥५४॥ रिष्ठामघामाघवतीनारकाणां च युग्मिनाम् । नृणां तिरश्चां भावीनि, दश तानि जघन्यतः ॥५५॥ पञ्चाक्षेभ्योऽन्यत्र नैषामुत्पत्ति प्यनन्तरे । भवे मुक्तिस्तत एषां, दशोक्तानि जघन्यतः ॥५६॥ वाय्वग्निविकलाक्षाणां, जघन्यतो भवन्ति षट् । क्ष्मादिजन्मान्तरितैषां, मुक्तिर्नानन्तरं यतः ॥ ५७॥ एकद्वित्रिचतुष्पश्चेन्द्रियाणां स्युरनुक्रमात् । द्रव्येंद्रियाणि सन्त्येकं, द्वे चत्वारि षडष्ट च ॥५८॥ भविष्यन्ति न केषाञ्चित्केषाश्चिदष्ट वा नव । दश षोडश केषाश्चित्सङ्ख्यासङ्ख्यान्यनन्तशः ॥ ५९॥ भावना प्राग्वत् ॥ नारकस्य नारकत्वे, भावतो द्रव्यतोऽपि च । तान्यतीतान्यनन्तानि, सन्ति पश्चाष्ट च स्फुटम् ॥६०॥ भविष्यन्ति न केषाञ्चित्केषाञ्चित्पञ्च चाष्ट च । ज्ञेयानि तान्येकवारं, नरकं यास्यतोऽगिनः॥१॥ सङ्ख्येयान्येतानि सङ्ख्यवारं नरकयायिनः । असङ्ख्येयान्यप्यनन्तान्येवं भाव्यानि धीधनैः ॥ ६२ ॥ अतिक्रान्तान्यनन्तानि, सुरत्वे नारकस्य च। वर्तमानानि नैव स्युर्भावीनि पुनरुक्तवत् ।। ६३॥ विजयादिविमानित्वे, यदि स्यु रकाङ्गिनाम् । नातीतानि भविष्यन्ति, पश्चाष्ट दश षोडश ॥ ६४ ॥ एवं सर्वगतित्वेन, सर्वेषामपि देहिनाम् । भावनीयान्यतीतानि, सन्ति भावीनि च स्वयम् ॥६५॥ नृत्वे नृणामतीतान्यनन्तान्यष्ट च पञ्च च । सन्ति तद्भवमुक्तीनां, तानि भावीनि नैव च ॥६६॥ अन्येषां तु मनुष्यत्वे, भावीनि पञ्च चाष्ट च । जघन्यतोऽपि स्युर्मुक्तिर्यन्न मानुष्यमन्तरा ॥ ६७॥ अनुत्तरामराणां च, स्वत्वे सन्त्यष्ट पञ्च च । यदि स्युर्भूतभावीनि, तावन्त्येव तदा खलु ॥१८॥
Jain Education
anal
For Private & Personel Use Only
rainelibrary.org