SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ यथाक्रमम् ॥५३॥ इदमर्थतो भगवतीशतक १ द्वितीयोद्देशके ॥ देवेषूत्पद्यमानाः स्युर्भवनव्यन्तरावधि । एतद्योग्यायुषोऽभावान्न ज्योतिष्कादिनाकिषु ॥५४॥ यान्ति गर्भजतिर्यञ्चोऽप्येवं गतिचतुष्टये । विशेषस्तत्र नरकगतावेष निरूपितः॥ ५५॥ ससखपि क्षमासु यान्ति, मत्स्याद्या जलचारिणः। रौद्रध्यानार्जितमहापाप्मानो हिंसका मिथः ॥५६॥ चतुष्पदाश्च सिंहाद्याश्चतसृष्वाद्यभूमिषु । पञ्चसूरःपरिसस्तिसृष्वाद्यासु पक्षिणः॥ ५७॥ भुजप्रस गच्छन्ति, प्रथमद्विक्षमावधि । देवेषु गच्छतामेषां, सर्वेषां समता गतौ ॥ ५८॥ भवनेशव्यन्तरेषु, ज्योतिष्केषु च यान्त्यमी । वैमानिकेषु चोत्कर्षादष्टमत्रिदिवावधि ॥ ५९॥ सुरेषु यान्ति सर्वेऽपि, तिर्यश्चोऽसंख्यजीविनः । निजायुःसमहीनेषु, नाधिकस्थितिषु कचित् ॥६०॥ असंख्यजीविखचरा, अन्तरद्वीपजा अपि । तिर्यग्पञ्चेन्द्रिया यान्ति, भवनव्यन्तरावधि ॥ ६१॥ ततः परं यतो नास्ति, पल्यासंख्यांशिका स्थितिः। न चैवमीशानादग्रे, यान्ति केऽप्यमितायुषः ॥ ६२ ॥ इति गतिः ॥ एकाक्षा विकलाक्षाश्च, तियश्चः संश्यसंज्ञिनः । संमूछिमेषु तिर्यवायान्ति नो देवनारकाः॥ ६३ ॥ एकद्वित्रिचतु| रक्षा, पञ्चाक्षाः संज्यसंज्ञिनः । भवनव्यन्तरज्योतिःसहस्रारान्तनिर्जराः ॥ ६४ ॥ संमूछिमा गर्भजाश्च, मनुष्याः सर्वनारकाः। गर्भोद्भवेषु तिर्यक्षु, जायन्ते कर्मयश्रिताः॥६५॥ अन्तर्मुहूर्त्तमुत्कृष्टमुत्पत्तिमरणान्तरम् । सामूीनां गर्भजाना, द्वादशान्तर्मुहर्तकाः॥६६॥ समयप्रमितं ज्ञेयं, जघन्यं तद् द्वयोरपि । एकसामयिकी संख्या, ज्ञेयैषां विकलाक्षवत् ॥ ६७ ॥ इत्यागतिः॥ लभन्तेऽनन्तरभवे, सम्यक्रवादि शिवावधि। Jain Educat i onal For Private & Personel Use Only Xww.jainelibrary.org Cl
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy