SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ लोक. द्रव्य. ६ सर्गः ॥ १०१ ॥ Jain Education यथायोगं भवन्ति निखिलान्यपि ॥ ३८ ॥ इति संस्थानं ॥ संमूच्छिमानामुत्कृष्टं, शरीरं जलचारिणाम् । सहस्रं योजनान्येतन्मत्स्यादीनामपेक्षया ॥ ३९॥ चतुष्पदानां गव्यूतपृथक्त्वं परिकीर्त्तितम् । भुजगानां खगानां च, कोदण्डानां पृथक्त्वकम् ॥ ४० ॥ योजनानां पृथक्त्वं चोरगाणां स्याद्वपुर्गुरु । गर्भजानां वाश्वराणां संमूच्छि माम्बुचारिवत् ॥ ४१ ॥ चतुष्पदानां गव्यूतषट्कं भुजगदेहिनाम् । गव्यूतानां पृथक्त्वं स्यादुत्कृष्टं खलु भूघनम् ॥ ४२ ॥ तथोरः परिसर्पाणां सहस्रयोजनं वपुः । यतोऽनेकविधा उक्ता, एतज्जातौ महोरगाः ॥ ४३ ॥ अङ्गुलेन मिताः केचित्तत्पृथक्त्वाङ्गकाः परे । केचित्क्रमादूर्धमानाः सहस्रयोजनोन्मिताः ॥ ४४ ॥ गर्भजानां खचराणां धनुः पृथक्त्वमेव तत् । अङ्गुलासङ्ख्यांशमानं सर्वेषां तज्जघन्यतः ॥ ४५ ॥ वैक्रियं योजनशतपृथक्वप्रमितं गुरु । आरम्भेऽङ्गुलसङ्ख्यांशमानं तत्स्याज्जघन्यतः ॥ ४६ ॥ इत्यङ्गमानं ॥ आद्यास्त्रयः समुद्घाताः, संमूच्छिमशरीरिणाम् । गर्भजानां तु पश्चैते, केवल्याहारको विना ॥४७॥ इति समुद्घाताः ॥ यान्ति संमूच्छिमा नूनं, सर्वाखपि गतिष्वमी । तत्रापि नरके यान्तो, यान्त्याद्यनरकावधि ॥ ४८ ॥ एकेन्द्रियेषु सर्वेषु, तथैव विकलेष्वपि । सङ्ख्यासङ्ख्यायुर्युतेषु, तिर्यक्षु मनुजेषु च ॥ ४९ ॥ असङ्ख्यायुर्नृतिर्यक्षूत्पद्यमानास्त्वसंज्ञिनः उत्कर्षाद्यान्ति तिर्यञ्चः, पल्यासंख्यांशजीविषु ॥ ५० ॥ असंज्ञिनो हि तिर्यश्वः, पल्या संख्यांशलक्षणम् । आयुश्चतुर्विधमपि बघ्नन्त्युत्कर्षतः खलु ॥ ५१ ॥ अन्तर्मुहर्त्तमानं च नृतिरश्चोर्जघन्यतः । देवनारकयोर्वर्षसहस्रदशकोन्मितम् ॥ ५२ ॥ तत्रापि देवायुर्हखपल्या संख्यांशसंमितम् । नृतिर्यग्नारकायूंष्य सङ्ख्य मानि । For Private & Personal Use Only भवस्थित्याद्वाराणि २० २५ ॥ १०१ ॥ २८ Ainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy