SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ सङ्ख्येयांशो गुरुः स्थितिः ॥ २४ ॥ गर्भजानां तिरश्चां स्यादोघेनोत्कर्षतः स्थितिः । पल्यत्रयं समेषामप्यवराअन्तर्मुहूर्त्तकम् ॥ २५ ॥ इति भवस्थितिः ॥ संमूर्च्छिमानां पंचाक्षतिरश्चां कायसंस्थितिः । सप्तकं पूर्वकोटीनां, तदेवं परिभाव्यते ॥ २६ ॥ मृत्वा मृत्वाऽसकृत्संमूच्छिमस्तिर्यग भवेद्यदि । तदा सप्त भवान् यावत्, पूर्वकोटीमितस्थितीन् ॥२७॥ यद्यष्टमे भवेऽप्येष तिर्यग्भवमवाप्नुयात् । तदाऽसङ्ख्यायुष्क तिर्यगगर्भजः स्यात्ततः सुरः ॥ २८ ॥ कोटयः सप्त पूर्वाणां, पल्योपमत्रयान्विताः । कायस्थितिर्गर्भजानां, तिरश्चां तत्र भावना ॥ २९ ॥ सङ्ख्यायुर्गर्भजेषु, तिर्यक्षूत्पद्यतेऽसुमान् । उत्कर्षेण सप्त वारान् पूर्वैककोटिजीविषु ॥ ३० ॥ अष्टम्यां यदि वेलायां, तिर्यग्भवमवाप्नुयात् । असङ्ख्यायुस्तदा स्यात्तत्स्थितिः पत्यत्रयं गुरुः ॥ ३१ ॥ अत एव श्रुतेऽप्युक्तं“पंचिंदियकायमइगओ, उक्कोसं जीवो उ संवसे । सत्तट्ट भवग्गहणे समयं गोयम ! मा पमायए ॥ ३२ ॥” अत्र सङ्ख्यातायुर्भवापेक्षया सप्त, उभयापेक्षया त्वष्टाविति || पूर्वकोट्यधिकायुस्तु, तिर्यक सोऽसंख्यजीवितः । तस्य देवगतित्वेन, मृत्वा तिर्यक्षु नोद्भवः ॥ ३३ ॥ अष्टसंवत्सरोत्कृष्टा, जघन्याऽन्तर्मुहूर्त्तकी । गर्भस्थितिस्तिरश्चां स्यात्, प्रसवो वा ततो मृतिः ॥ ३४ ॥ संख्यातान्दाधिकं वार्षिसहस्रमोघतो भवेत् । पञ्चेन्द्रियतया कार्यस्थितिरुत्कर्षतः किल ॥ ३५ ॥ पर्याप्तपञ्चाक्षतया, कायस्थितिर्गरीयसी । शतपृथक्त्वमन्धीनां, जघन्याऽन्तर्मुहर्त्तकम् ॥ ३६ ॥ इति कार्यस्थितिः ॥ देहास्त्र यस्तैजसञ्च, कार्मणौदा रिकाविति । सांमूर्च्छानां युग्मिनां च, तेऽन्येषां वैक्रियाञ्चिताः ॥ ३७ ॥ इति देहाः ॥ संमूच्छिमानां संस्थानं, हुण्डमेकं प्रकीर्त्तितम् । गर्भजानां Jain Education national For Private & Personal Use Only ५ १० १४ ainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy