SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ लोक. द्रव्य. ६ सर्गः ॥१००॥ Jain Educatio यत्प्रवर्त्तन्तेऽशनादिषु । आहारसंज्ञा सा ज्ञेया, पर्याप्तिर्न तु मानसी ॥ ११० ॥ अथवाऽल्पं मनोद्रव्यं, वर्त्ततेसंज्ञिनामपि । प्रवर्त्तन्ते निवर्त्तन्ते, तेऽपीष्टानिष्टयोस्ततः ॥ ११ ॥ मूच्छिमानां प्राणाः स्युर्नवान्येषां च ते दश । इति पर्याप्तयः प्राणाश्च ॥ लक्षाश्चतस्रो योनीनामेषां सामान्यतः स्मृताः ॥१२॥ इति योनिसंख्या ॥ एवं संमूर्चिछमगर्भोद्भव भेदाविवक्षया । लक्षाणि कुलकोटीना मेषामित्याहुरीश्वराः ॥ १३ ॥ अध्यर्धानि द्वादशैव, भवन्ति जलचारिणाम् । खचराणां द्वादशाथ, चतुष्पदाङ्गिनां दश ॥ १४ ॥ दशैवोरगजीवानां भुजगानां नवेति च । एषां सार्धा त्रिपञ्चाशल्लक्षाणि कुलकोटयः ॥ १५ ॥ इति कुलसंख्या ॥ विवृता योनिरेतेषां संमूच्छिमशरीरिणाम् । गर्भजानां भवत्येषां योनिर्विवृतसंवृता ॥ १६ ॥ संमूच्छिमानां त्रैधेयं, सचित्ताचित्तमि श्रका | गर्भजानां तु मिश्रैव, यदेषां गर्भसंभवे ॥ १७ ॥ जीवात्मसात्कृतत्वेन, सचित्ते शुक्रशोणिते । तत्रोपयुज्यमानाः स्युरचित्ताः पुद्गलाः परे ॥ १८ ॥ संमूच्छिमानां त्रिविधा, शीतोष्णमिश्रभेदतः । गर्भजानां तिरश्चां तु भवेन्मित्रैव केवलम् ॥ १९ ॥ इति योनिसंवृतत्वादि || पूर्वकोटिमितोत्कृष्टा, स्थितिः स्याज्जलचारिणाम् । चतुष्पदानां चतुरशीतिवर्षसहस्रकाः ॥ २० ॥ वत्सराणां त्रिपञ्चाशत्, सहस्राण्युरगाङ्गिनाम् । भुजगानां द्विचत्वारिंशत्सहस्राः स्थितिर्मता ॥ २१ ॥ खचराणां सहस्राणि, द्वासप्ततिः स्थितिर्गुरुः । संमूच्छिमानां सर्वेषामित्युत्कृष्टा स्थितिर्भवेत् ॥ २२ ॥ गर्भजानां पूर्वकोटिरुत्कृष्टा जलचारिणाम् । चतुष्पदानामुत्कृष्टा, स्थितिः पल्योपमत्रयम् ॥ २३ ॥ भुजोरः परिसर्पाणां पूर्वकोटिः स्थितिर्गुरुः । खचराणां च पल्यस्या tional For Private & Personal Use Only स्थानपर्या त्यादि 싱 २५ 11800 11 २८ jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy