________________
लोक द्रव्य. ३ सर्गः
रको नियमात् ॥५०॥" किंच-समुद्घातान्निवृत्त्यासौ, त्रिधा योगान् युनत्यपि । सत्यासत्यामृषाभिख्यौ, केवलिसायोगी मानसवाचिकौ ॥५१॥ पृष्टेषु मनसाऽर्थेषु, तत्रानुत्तरनाकिभिः। दातुं तदुत्तरं चेतोयोगयुग्मं युनक्ति सः द्घातः ॥५२॥ तथा मनुष्यादिना च, पृष्टोऽपृष्टोऽपि स प्रभुः। प्रयोजनविशेषेण, युनक्त्येतौ च वाचिकौ ॥५३॥ काय-९ योगं प्रयुञ्जानो, गमनागमनादिषु। चेष्टते पीठपाद्यमर्पयेत्प्रातिहारिकम् ॥५४॥ एवं च-कैश्चिदित्युच्यते यत्तु, शेषषण्मासजीवितः । जिनः कुर्यात्समुद्घातं, तदसद् यत्तथासति ॥५५॥ प्रातिहारिकपीठादेरादानमपि संभवेत् । श्रुते तु केवलं प्रोक्तं, तत्प्रत्यर्पणमेव हि ॥५६॥ इत्यादि । अधिकं प्रज्ञापनान्तिमपदवृत्सितोऽवसेयं । ततश्च-पर्याप्तसंज्ञिपश्चाक्ष-मनोयोगाजघन्यतः। असंख्यगुणहीनं तं, निरुन्धानः क्षणे क्षणे ॥५७॥ असंख्येयःक्षणैरेवं, साकल्येन रुणद्धि तम् । ततः पर्याप्तकयक्षवचोयोगाजघन्यतः॥५८॥ असंख्यगुणहीनं तं, निरुन्धानःक्षणे क्षणे। एवं क्षणैरसंख्येयः, साकल्येन रुणद्धि सः॥१९॥ त्रिभिर्विशेषकं । ततः पर्याप्तसूक्ष्मस्य, काययोगाजघन्यतः। असंख्यगुणहीनं तं, निरन्धानःक्षणे क्षणे ॥३०॥ असंख्यैः समयैरेवं, साकल्येन रुणद्धि सः।योगान् रुन्धंश्च स ध्यायेत्, शुक्लध्यानं तृतीयकम् ॥३१॥ युग्मम् । एतेन स उपायेन, सर्वयोगनिरोधतः। २५ अयोगतां समासाद्य, शैलेशी प्रतिपद्यते ॥ ६२॥ पञ्चानां हखवर्णानामुच्चारप्रमितां च ताम् । प्राप्तः शैले-18
॥२७॥ शनिष्कम्पः, खीकृतोत्कृष्टसंवरः॥६३ ॥ शुक्लध्यानं चतुर्थ च, ध्यायन् युगपदासा । वेद्यायुनोमगोत्राणि, क्षपयित्वा स सिद्ध्यति ॥ ६४॥ अगत्वाऽपि समुद्रातमनन्ता निवृता जिनाः । अवाप्यापि समुद्घात
Jain Educati
on
For Private & Personal Use Only
(Owainelibrary.org