SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ लोक. द्रव्य २ सर्गः ॥ १४ ॥ Jain Educati भ्योऽप्येवं स्युर्मनुजास्त्रिधा ॥ ४॥ नवखेतेषु भङ्गेषु, पुम्भ्यः स्युः पुरुषा हि ये । सिद्धधन्त्यष्टोत्तरशतं तेऽन्ये दश दशाखिलाः॥५॥ दशान्यभिक्षु नेपथ्या - चत्वारो गृहिवेषकाः । सिद्धयन्त्यष्टोत्तरशतं मुनिनेपथ्यधारिणः ॥ ६॥ विंशतिर्योषितः किंच, पुमांसोऽष्टोत्तरं शतम् । एकस्मिन्समये क्लीवाः, सिद्ध्यन्ति दश नाधिकाः ॥ ७ ॥ एकसमये अष्टोत्तरशतसिद्धियोग्यता संग्रहश्चैवं तिर्यगलोके क्षपितकलुषाः कर्मभूमिस्थलेषु जाता वैमानिकपुरुषतो मध्यमाङ्गप्रमाणाः । सिद्ध्यन्त्यष्टाधिकमपि शतं साधुवेषाः पुमांस-स्तात्तयीके नियतमरके चिन्त्यतां वा तुरीये ॥ ८ ॥ यत्रैको निर्वृतः सिद्ध-स्तत्रान्ये परिनिर्वृताः । अनन्ता नियमाल्लोक - पर्यन्तस्पर्शिनः समे ॥ ९ ॥ अयमर्थः - संपूर्ण मेकसिद्धस्यावगाह क्षेत्रमाश्रिताः । अनन्ताः पुनरन्ये च तस्यैकैकं प्रदेशकम् ॥ १० ॥ समाक्रम्यावगाढाः स्युः, प्रत्येकं तेऽप्यनन्तकाः । एवं परे द्वित्रिचतुःपञ्चाशाभिवृद्धितः ॥ ११ ॥ तथा-सिद्धावगाहक्षेत्रस्य, तस्यैकैकं प्रदेशकम् । त्यक्त्वा स्थितास्तेऽप्यनन्ता, एवं द्व्यादिप्रदेशकान् ॥ १२ ॥ एवं च- प्रदेशवृद्धिहानिभ्यां येऽवगाढा अनन्तकाः । पूर्णक्षेत्रावगाढेभ्यः, स्युस्तेऽसङ्ख्यगुणाधिकाः ॥ १३ ॥ ततश्च - एकः सिद्धः प्रदेशः खैः समग्रैरतिनिर्मलैः । सिद्धाननन्तान् स्पृशति, व्यवगाढैः परस्परम् ॥ १४ ॥ तेभ्योऽसङ्ख्यगुणान् देश-प्रदेशैः स्पृशति ध्रुवम् । क्षेत्रावगाहनाभेदै - रन्यान्यैः पूर्वदर्शितैः ॥ ११५ ॥ तथोक्तं प्रज्ञापनायामोपपातिके आवश्यके च-फुसइ अणते सिद्धे, सङ्घपएसेहिं नियमसो सिद्धो । तेवि असंखिज्जगुणा, देसपएसेहिं जे पुट्ठा ॥ १ ॥ अशरीरा जीवघना, ज्ञानदर्शनशालिनः । साकारेण निराकारे ational For Private & Personal Use Only सिद्धानां देश प्रदेशस्पर्शना २० २५ ॥ १४ ॥ ८२ jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy