________________
णोपयोगेन लक्षिताः॥ १६ ॥ ज्ञानेन केवलेनैते, कलयन्ति जगत्त्रयीम् । दर्शनेन च पश्यन्ति, केवलेनैव
सिद्धानां केवलाम् ॥१७॥ पूर्वभवाकारस्या-न्यथाव्यवस्थापनाच्छुषिरपूर्त्या । संस्थानमनित्थंस्थं, स्यादेषामनियता- संस्थान कारम् ॥ १८ ॥ केनचिदलौकिकेन, स्थितं प्रकारेण निगदितुमशक्यम् । अत एव व्यपदेशो, नैषां दीर्घादिगुणवचनैः॥ १९॥ तथाहु:-से नदीहे, से न हस्से, न वट्टे'इत्यादि । संस्थानं ह्याकारः, स कथममूर्तस्य भवति सिद्धस्य ? । (अत्रोच्यते) परिणामवत्यमूर्तेऽप्यसो भवेत्कुम्भनभसीव ॥ २०॥ पूर्वभवभाविदेहाकारमपेक्ष्यैव सिद्धजीवस्य । संस्थानं स्यादौपा-धिकमेव न वास्तवं किश्चित् ॥ २१॥ तथाहुरावश्यकनियुक्तिकृतः-ओगाहणाइ सिद्धा, भवत्तिभागेण हुँति परिहीणा । संठाणमणित्थंथं, जरामरणविप्पमुक्काणं ॥१॥ उत्ताणओ व पासिल्लओ व अहवा निसन्नओ चेव । जो जह करेइ कालं, सो तह उववजए सिद्धो॥२॥ इहभवभिन्नागारो, कम्मवसाओ भवंतरे होइ । न य तं सिद्धस्स तओ, तंमि ठितो से तयागारो ॥३॥ जं: संठाणं तु इहं, भवं चयंतस्स चरमसमयंमि । आसी अपएसघणं, तं संठाणं तहिं तस्स ॥४॥ शतानि त्रीणि धनुषा, त्रयस्त्रिंशद्धनूंषि च । धनुस्त्रिभागश्च परा, सिद्धानामवगाहना ॥ २२ ॥ जघन्याऽष्टाङ्गुलोपेत-- हस्तमाना प्ररूपिता । जघन्योत्कृष्टयोरन्तराले मध्या त्वनेकधा ॥ २३ ॥ षोडशाङ्गुलयुक्ता या, मध्या करच
१ संपूर्णी २ यथा तत्र घट उपाधिरेवमत्र अन्त्यभवशरीरं, तन्नाशानन्तरं च संस्थानपरावर्त्तकारणाभावात् , तदैवात्र त्रिभागोनाकारेण । भवति ३ सिद्धतया भवति ४ कर्म
Join Educat
i onal
For Private & Personal Use Only
C
ainelibrary.org