________________
लोक द्रव्य १ सर्गः
॥१॥
१५
सिद्धिदः॥७॥ अस्ति लोकखरूपं य-द्विप्रकीर्ण श्रुताम्बुधौ । परोपकारिभिः पूर्वपण्डितैः पिण्ड्यते स तत् प्रयोजन ॥८॥ ततः संक्षिप्य निक्षिप्त-मानायैः करणादिभिः । संग्रहण्यादिसूत्रेषु, भूयिष्ठार्थ मिताक्षरम् ॥९॥ अङ्गुलमान साम्प्रतं च क्रमात्मायः, प्राणिनो मन्दमेधसः । असुबोधमतस्तैस्तत्, कवित्वमिव बालकैः॥१०॥ ततस्तदुपकृत्यै तत्, मया किञ्चिद्वितन्यते । करणोत्यादिकाठिन्य-मपाकृत्य यथामति ॥ ११॥ अयि! प्रसन्नास्ते सन्तु, सन्तः सर्वोपकारिणः । मयि प्रवृत्ते पुण्यार्थ-मविमृश्य स्वशक्यताम् ॥ १२॥ शिशुक्रीडागृहमाया, ममेयं वचसां कला। निवेशनीयास्तत्रामी, कथमा द्विपोपमाः? ॥१३॥ श्रीगुरूणां प्रसन्नाना-मचिन्त्यो महिमाऽथवा । तेज:प्रभावादादर्श, किं न मान्ति धराधराः? ॥१४॥ संक्षिप्ताः संग्रहा: प्राच्या, यथा ते सुपठा मुखे । तथा सविस्तरत्वेन, सुबोधो भवतादयम् ॥१५॥ लोकप्रकाशनामानं, ग्रन्थमेनं विचक्षणाः । आद्रियध्वं जिनप्रोक्त-विश्वरूपनिरूपकम् ॥१६॥ प्राप्यानुशासनमिदं समुपक्रमेऽह-मैदंयुगीन विहरदगुरुगौतमस्य । श्रीमत्तपागणपतेर्विजयादिदेव-सूरीशितुर्विजयसिंहमुनीशितुश्च ॥ १७॥ मानैरङ्गुलयोजनरज्जूनां सागरस्य पल्यस्य । संख्याऽसंख्यानन्तरुपयोगोऽस्तीह यद् भूयान् ॥ १८॥ आर्या । ततः प्रथमतस्तेषां, स्वरूपं किञ्चिदुच्यते । तत्राप्यादावमुलानां, मानं वक्ष्ये त्रिधा च तत् ॥ १९॥ उत्सेधाख्यं प्रमाणाख्य-मात्माख्यं चेति तत्र च । उत्सेधाक्रमतो वृद्धे-र्जातमुत्सेधमङ्गुलम् ॥ २० ॥ तथाहि-द्विविधः परमाणुः स्यात्, सूक्ष्मश्च व्यावहारिकः । अनन्तैरणुभिः सूक्ष्म-रकोऽणुावहारिकः ॥२१॥ सोऽपि तीव्रण शस्त्रेण, द्विधा कर्तुं न शक्यते । एनं सर्वप्रमा
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org