________________
गुणैव निणीता
अष्टोर्ध्वरेणुनिष्पन्न असताटनं हरिवर्ष-रम्यकक्षेत्र
णाना-मादिमाहुर्मुनीश्वराः॥२२॥ व्यवहारनयेनैव, परमाणुरयं भवेत् । स्कन्धोऽनन्ताणुको जात-सूक्ष्मत्वो। प्रयोजन निश्चयात्पुनः ॥ २३ ॥ अनन्तव्यवहाराणु-निष्पन्नोच्छूक्षणश्लक्षिणका । निष्पद्यते पुनः श्लक्ष्ण-श्लक्षिणका
अङ्गुलमान ताभिरष्टभिः॥ २४ ॥ अयं भगवत्याद्यभिप्रायो, जीवसमाससूत्रे च-परमाणू य अणंता सहिया ओसहसहिया एका । साऽणंतगुणा संती ससहिया सोऽणु ववहारी॥१॥आगमे चेयं पूर्वस्याः सकाशादनेकस्थानेष्वष्टगुणैव निर्णीता, अनेन त्वनन्तगुणा कुतोऽपि लिखितेति केवलिन एव वेत्तार इति तवृत्तौ।ताभिरष्टाभिरेकः स्या-दूर्ध्वरेणुर्जिनोदितः। अष्टोवरेणुनिष्पन्न-स्त्रसरेणुरुदीरितः ॥२५॥ त्रसरेणुभिरष्टाभि-रेकः स्याद्रथरेणुकः। | अष्टभिस्तैर्भवेदेकं, केशाग्रं कुरुयुग्मिनाम् ॥२६॥ ततोऽष्टघ्नं हरिवर्ष-रम्यकक्षेत्रभूस्पृशाम् । ततोऽष्टप्नं हैमवत| हैरण्यवतयुग्मिनाम्॥२७॥तस्मादष्टगुणस्थूलं, वालस्याग्रमुदीरितम्। पूर्वापरविदेहेषु, नृणां क्षेत्रानुभावतः ॥२८॥ स्थूलमष्टगुणं चास्मा-द्भरतैरावताङ्गिनाम् । अष्टभिस्तैश्च वालाग्रै-र्लिक्षामानं भवेदिह ॥२९॥ अयं तावत्संग्रहणीबृहद्वृत्तिप्रवचनसारोद्धारवृत्त्याद्यभिप्रायः, जम्बूद्वीपप्रज्ञप्तिसूत्रवृत्त्यादिषु तु अष्टभिः पूर्वापरविदेहनरकेशाग्रैरेव लिक्षामानमुक्तमिति ज्ञेयं । लिक्षाष्टकमिता यूका, भवेयूकाभिरष्टभिः। यवमध्यं ततोऽष्टाभि-स्तैः स्यादीत्सेधमङ्गुलम् ॥ ३०॥ चत्वार्युत्सेधाङ्गुलानां, शतान्यायामतो मतम् । तत्सा व्यङ्गुलव्यासं, प्रमाणाङ्गुल-18 मिष्यते ॥ ३१॥ प्रमाणं भरतश्चक्री, युगादौ वाऽऽदिमो जिनः । तदङ्गुलमिदं यत्तत्, प्रमाणाङ्गुलमुच्यते ॥३२॥ यदुत्सेधाजुलैः पञ्च-धनुःशतसमुच्छ्रितः। आत्माङ्गुलेन चाद्योऽर्हन् , विंशाङ्गुलशतोन्मितः ॥ ३३ ॥
मनाम् ॥२६॥ ततोऽदीरितः ॥२६॥ प्रताप इति तद्वृत्ताशानेकस्थानेष्वष्टलहनापत्तिप्रवचनसाराधररावताङ्गिनाम् अटवालस्याग्रसुदीरितम्बर्ष-रम्यकक्षेवभूस्टशाम रेकः स्याद्रथरणकरः
02020006303082290020
१४
Jain Eduen
emanal
For Private & Personel Use Only
www.jainelibrary.org