________________
लोक द्रव्य. १ सर्गः
प्रयोजन अङ्गुलमानं
॥२॥
ततः षण्णवतिनेषु, धनुःशतेषु पश्चसु । (अंगु० ४८०००) शतेन विंशत्याख्येन, भक्तेष्वाप्ता चतुःशती॥३४॥ यञ्च काप्युक्तमोत्सेधा-सहस्रगुणमेव तत् । तदेकाङ्गुलविष्कम्भ-दीर्घश्रेणिविवक्षया ॥ ३५॥ यच्चतुःशतदी- Cयाः, सार्द्धयङ्गुलविस्तृतेः । स्यादेकाङ्गुलविस्तारा, सहस्राङ्गुलदीर्घता ॥ ३६॥ दृष्टान्तश्चात्र-चतुरङ्गुलदीर्घायाः, सार्द्धयङ्गुलविस्तृतेः। पट्या यथाङ्गुलव्यास-श्वीरो दैर्ये दशाङ्गुलः ॥ ३७॥ वस्तुतः पुनरौत्सेधासार्द्धद्विगुणविस्तृतम् । चतुःशतगुणं दैये, प्रमाणाङ्गुलमास्थितम् ॥ ३८॥ एतच्च भरतादीना-मात्माङ्गुलतया मतम् । अन्यकाले त्वनियत-मानमात्माङ्गुलं भवेत् ॥ ३९॥ यस्मिन् काले पुमांसो ये, खकीयाङ्गुलमानतः। अष्टोत्तरशतोत्तुङ्गा, आत्माङ्गलं तदङ्गलम् ॥४०॥ एतत्प्रमाणतो न्यूना-धिकानां तु यदङ्गुलम् । तत्स्यादात्माजुलाभासं, न पुनः पारमार्थिकम् ॥ ४१॥ यदाहुः प्रवचनसारोद्धारे-"जे जंमि जुगे पुरिसा, अट्ठसयंगुलसमुच्छिआ हुंति । तेसिं जं निअमंगुल-मायंगुलमित्थ तं होइ ॥१॥ जे पुण एअपमाणा, ऊणा अहिगा य तेसिमेअंतु।आयंगुलं न भण्णइ, किंतु तदाभासमेवत्ति ॥२॥" प्रज्ञापनावृत्तौ तु-"जेणं जया मणूसा, तेसिं जं होइ माणरूवं तु । तं भणिअमिहायंगुल-मणिअयमाणं पुण इमं तु ॥१॥" इत्येवंरूपमात्माङ्गुलं।-पर-16 माणू तसरेणू, रहरेणू अग्गयं च वालस्स । लिक्खा जूया य जवो, अठ्ठगुणविवडिया कमसो ॥२॥ इत्यादिरूपमुच्छ्याङ्गुलं । उस्सेहंगुलमेगं, हवइ पमाणंगुलं सहस्सगुणं । तं चेव दुगुणियं खलु, वीरस्सायंगुलं भणियं ॥३॥ इत्येवंरूपं प्रमाणाङ्गुलमिति ज्ञेयं ॥ उत्सेधाङ्गुलमानेन, ज्ञेयं सर्वाङ्गिनां वपुः। प्रमाणाङ्गुलमा
desectice
Jain Education
a
l
For Private Personal use only
IAlainelibrary.org
-
---