SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ कुंभोऽभिधीयते ॥४१॥ साक्षी च सर्षपकणो, मुच्यते यः शलाकके । अनवस्थितसत्कं तं, जगुरेके परे अनवस्थि|परम् ॥ ४२ ॥ पूर्णीभूते शलाकेऽथ, स्थाप्यस्तत्रानवस्थितः । क्रमागतद्वीपवार्द्धि-समानः सर्षपैर्भूतः ॥४३॥तादिपल्याअथोत्पाट्य शलाकाख्यं, प्राग्वत्तस्य कणान् क्षिपेत् । अनवस्थान्तिमकणा-क्रान्तद्वीपाम्बुधेः पुरः॥४४॥ NRI धिकार रिक्तीभूते शलाकेऽथ, पल्ये प्रतिशलाकके । क्षिप्यते सर्षपस्तस्य, साक्षीभूतस्तृतीयके ॥४५॥ अथ तत्र स्थितं पूर्ण, तं गृहीत्वाऽनवस्थितम् । शलाकान्त्यकणाक्रान्ता-दने प्राग्वत्कणान् क्षिपेत् ॥ ४६॥ पूर्यमाणे रिच्यमान-भूयो भूयोऽनवस्थितैः । पुनः शलाको भ्रियते, प्राग्वत्तथाऽनवस्थितः॥४७॥ प्राग्वच्छलाकमपाट्य, परतो द्वीपवार्धिषु । रिक्तीकृत्य च तत्साक्षी, स्थाप्यः प्रतिशलाकके ॥ ४८॥ एवं प्रतिशलाकेऽपि, सशिखं संभृते. सति । अनवस्थशलाकाख्यौ, स्वयमेव भृतौ स्थितौ ॥४९॥ शलाकसाक्षिणः स्थानाऽभा वा-16 त्स रिच्यते कथम् ? | आद्यस्यापि तदभावात् , कथं सोऽपि हि रिच्यते ? ॥५०॥ ततः प्रतिशलाकाख्यमुत्पाट्य तस्य सर्षपान् । क्षिपेत्पूर्वोक्तया रीत्या, परतो द्वीपवार्धिषु ॥५१॥ एवं प्रतिशलाकेऽपि, निखिल निष्ठिते सति । साक्षीभूतं कणमेकं, क्षिपेन्महाशलाकके ॥५२॥ ततः शलाकमुत्पाव्य, द्वीपाधिषु तदग्रतः। सर्षपाश्यस्य तत्साक्षी, स्थाप्यः प्रतिशलाकके ॥५३॥ ततः क्रमाद्बर्द्धमान-विस्तारमनवस्थितम् । उत्पाट्य परतो द्वीप-पाथोधिषु कणान् क्षिपेत् ॥५४॥ प्राग्वदेतत्साक्षिकणैः, शलाकाख्यः प्रपूर्यते । तमप्यनेकशः प्राग्वत्, संरिच्यतस्य साक्षिभिः॥५५॥ तृतीयः परिपूर्येताऽसकृदेतस्य साक्षिभिः। पल्यो महाशलाको: PO3929/2008-090720000 Jain Educational For Private Personal Use Only
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy