________________
गत्यागतिसिद्धिलेश्यादि
लोक. द्रव्यगर्भजमयंताम् । सम्यक्त्वं विरतिं मोक्षमप्याप्नुवन्ति केचन ॥ ८॥ विपद्यानन्तरभवे, न लभन्तेऽग्निवायवः।।
सम्यक्त्वमपि दुष्कर्मतिमिरावृतलोचनाः॥९॥ इत्यनन्तराप्तिः । पृथ्व्यम्बुकायिका मुक्तिं, यान्त्यनन्तरज॥९४॥
न्मनि । चत्वार एकसमये, षड् वनस्पतिकायिकाः ॥१०॥ इति समये सिद्धिः। पृथ्व्यम्बुप्रत्येकतरुष्वाचं लेण्याचतुष्टयम् । आद्यं लेश्यात्रयं साधारणद्रुमाग्निवायुषु ॥ ११॥ चतुर्थलेश्यासंभवस्त्वेवं-तेजोलेश्यावता येषु, नाकिनां गतिसंभवः। आद्यमन्तमुहूत्तं स्यात्तेजोलेश्याऽपि तेषु वै ॥१२॥ इति लेश्या । एषां स्थूलक्षमा. दीनामाहारः षड्दिगुद्भवः। स्थूलानिलस्य त्रिचतुःपञ्चदिकसंभवोऽप्यसौ ॥१३॥ इत्याहारदिक । एकोनविं.
शतितमादीन्येकादश सूक्ष्मवत् । द्वाराणि स्थूलपृथ्व्यादिजीवानां जगुरीश्वरः॥ १४ ॥ आद्यं गुणस्थानमेषु, शामतं सिद्धान्तिनां मते । कर्मग्रन्थिमते त्वाद्यं, तवयं भूजलद्रुषु ॥ १५॥ स्युस्तथा स्थूलमरुतां, योगाः पञ्च यतोऽधिको । एषां वैक्रियतन्मिश्री, त्रयोऽन्येषां च पूर्ववत् ॥१६॥ एवं दाराणि । अङ्गुलासंख्यांशमाना, यावंतोंऽशा भवन्ति हि । एकस्मिन् प्रतरे सूचीरूपा लोके घनीकृते ॥ १७॥ तावन्तः पर्यासा निगोदप्रत्येकतरुधराश्चापः । स्युः किश्चिन्यूनावलिघनसमयमितास्त्वनलजीवाः॥१८॥ (आर्या-युग्मम् ) अत्र च-यद्यपि पूर्वार्धोक्ताश्चत्वारस्तुल्यमानकाः प्रोक्ताः। तदपि यथोत्तरमधिकाः प्रत्येतव्या असंख्यगुणाः॥१९॥ (आर्या) उक्तोऽङ्गुलासंख्यभागो, यः सूचीखण्डकल्पने । तस्यासंख्येयभेदत्वात्, घटते सर्वमप्यदः ॥२०॥ घनीकृतस्य लोकस्यासंख्येयभागवर्तिषु । असंख्यप्रतरेषु स्युर्यावन्तोऽध्रप्रदेशकाः॥ २१ ॥ तावन्तो बादराः पर्याप्सकाः
Jain Education Restora
For Private & Personel Use Only
Prainelibrary.org