SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ लोक द्रव्य. ३ सर्गः प्रामाण्यविचार: १५ ॥५८॥ मतिज्ञानमनवाप्तश्रुतस्यापि शरीरिणः ॥६१॥ अत एव मतियंत्र, श्रुतं तत्र न निश्चितम् । श्रुतं यत्र मतिज्ञान तत्र निश्चितमेव हि ॥३२॥ अयं तत्त्वार्थवृत्याद्यभिप्रायः, नन्दीसूत्रादौ तु-'जत्थ मइनाणं तत्थ सुअनाणं, जत्थ सुअनाणं तत्थ मइनाणं' इत्युक्तं, अत एवैकेन्द्रियाणामपि श्रुतज्ञानं स्वीकृतं श्रुते, यथा-"जह मुहुम भाविंदियनाणं दविंदियावरोहेऽवि । दवसुआभामिवि भावसुअं पत्थिवाईणं ॥१॥" भावेन्द्रियोपयोगश्च बकुलादिवदेकेन्द्रियाणां सर्वेषां भाव्या, तथा मलयगिरिपूज्या अप्याहुः नन्दीवृत्तौ-यद्यपि तेषामेकेन्द्रियादीनां परोपदेशश्रवणा संभवस्तथापि तेषां तथाविधक्षयोपशमभावतः कश्चिदव्यक्तोऽक्षरलाभो भवति यदशादक्षरानुषक्तं श्रुतज्ञानमुपजायते, इत्थं चैतदङ्गीकर्त्तव्यं, तेषामप्याहाराद्यभिलाष उपजायते, अभिलाषश्च प्रार्थना, सा च यदीदमहं प्रामोमि तदा भव्यं भवतीत्याद्यक्षरानुविद्वैव, ततस्तेषामपि काचिद्व्यक्ताक्षरोपलब्धिरवश्यं प्रतिपत्तव्ये"ति । मतिज्ञानश्रुतज्ञानरूपे हे भवतः सह । त्रीणि ते सावधिज्ञाने, समनःपर्यवे तु वा ॥६३ ॥ चतुर्णा सहभावोऽपि, च्छद्मस्थश्रमणे भवेत् । पञ्चानां सहभावे तु, मतद्वितयमुच्यते ॥६४॥ केचिदूचुन नश्यन्ति, यथाऽर्केऽभ्युदिते सति । महांसि चन्द्रनक्षत्रदीपादीन्यखिलान्यपि ॥६५॥ भवन्त्यकिश्चित्कराणि, किंतु प्रकाशनं प्रति । छाद्मस्थिकानि ज्ञानानि, प्रोद्भते केवले तथा ॥६६॥ ततो न केवलेनैषां, सहभावो विरुध्यते । अव्यापारान्निष्फलानामप्यक्षाणामिवाहति ॥ ७॥ अन्ये त्वाहुन सन्त्येव, केवलज्ञानशालिनि । छाद्मस्थिकानि ज्ञानानि, युक्तिस्तत्राभिधीयते ॥ १८॥ अपायसव्याभावान्मतिज्ञानं न ५ । २८ JainEducation For Private Personel Use Only Jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy