________________
लोक द्रव्य. ॥२५॥ असंख्ययोजनान्यकदिश्युत्पत्तिस्थलावधि । आयामतोऽभिव्याप्यान्तर्मुह म्रियते ततः ॥ २६ ॥ वेदनादिस३ सर्गः मरणान्तसमुदघातं, गतो जीवश्च शातयेत् । आयुषः पुद्गलान् भूरीनादत्ते च नवान्न तान् ॥ २७॥ अत्राय मुद्वाताः
विशेषः-कश्चिज्जीव एकेनैव मारणान्तिकसमुद्घातेन नरकादिपुत्पद्यते, तत्राहारं करोति, शरीरं च बध्नाति, ॥२६॥
कश्चित्तु समुद्घातानिवृत्त्य स्वशरीरमागत्य पुनः समुद्घातं कृत्वा तत्रोत्पद्यते, अयमों भगवतीषष्टशतकषष्टोद्देशके नरकादिष्वनुत्तरान्तेषु सर्वस्थानेषु भावितोऽस्तीति ज्ञेयं । इति मारणान्तिकः समुद्रातः । वैकुर्विकसमुघातं, प्रासो वैक्रियशक्तिमान् । कर्मावृतानामात्मीयप्रदेशानां तनोबहिः ॥२८॥ निसृज्य दण्डं विष्कम्भवाहल्याभ्यां तनुप्रमम् । आयामतस्तु संख्यातयोजनप्रमितं ततः ॥ २९ ॥ वैक्रियाङ्गाभिधनामकाशान् पूर्वमर्जितान् । शातयन् वैक्रियाङ्गाहान, स्कन्धाँल्लात्वा करोति तत् ॥ ३० ॥ त्रिभिर्विशेषकम् । इति वैक्रियसमुद्घातः । समुद्धतस्तैजसेन, तेजोलेश्याख्यशक्तिमान् । कर्मावृतात्मप्र
देशराशेक्रियवद्वहिः ॥ ३१॥ देहविस्तारवाहल्यं, संख्येययोजनायतम् । निसृज्य दण्डं प्राग्बद्धान्, Iशातयेत्तैजसाणुकान् ॥ ३२॥ युग्मम् । अन्यानादाय तद्योग्यान् , तेजोलेश्यां विमुश्चति । तैजसोऽयं ॥ समुद्घातः, प्रज्ञप्तस्तत्त्वपारगैः ॥ ३३ ॥ इति तैजससमुद्घातः । चतुर्दशानां पूर्वाणां, धाऽऽहारकल
॥२६॥ ब्धिमान् । जिनर्द्धिदर्शनादीनां, मध्ये केनापि हेतुना ॥ ३४॥ आहारकसमुद्घातं, कुर्वन्नात्मप्रदेशकैः । दण्डं खाङ्गपृथुस्थूलं, संख्येययोजनायतम् ॥ ३५ ॥ निसृज्य पुद्गलानाहारकनाम्नः पुरातनान् । विकी
Jain Education Hot
For Private
Personel Use Only
SUITainelibrary.org