SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ 32020203020202 Aile, सप्तमः सर्ववासीयप्रदेशकान् । वामतः क्षेत्रं, च्याप्प ज्ञेयमौचित्यतः स्वयम् ॥११॥ इत्यंगमानखरूपं ११।समित्येकीभावयोगाद्वेदनादिभिरात्मनःउत्प्राबल्येन कर्माशघातो यः स तथोच्यते॥१२॥ यतः-समुद्घातगतो जीवः, प्रसह्य कर्मपुद्गलान् । कालान्तरानुभवाऱ्यानपि क्षपयति द्रुतम् ॥१३॥ तचैवं-कालान्तरवेद्यानयमाकृष्योदीरणेन कर्माशान् । उदयावलिकायां च प्रवेश्य परिभुज्य शातयति॥१४॥ते चैवं-वेदनोत्थः कषायोत्थो, मारणान्तिकवैक्रियौ । आहारकस्तैजसश्च, च्छद्मस्थानां षडप्यमी ॥ १५ ॥ स्यात्केवलिसमुद्रातः, सप्तमः सर्ववेदिनाम् । अष्टसामायिकश्चाय-मान्तर्मुहर्तिकाः परे ॥ १६ ॥ तथाहि-करालितो वेदनाभिरात्मा स्वीयप्रदेशकान् । विक्षिप्यानन्तकर्माणुवेष्टितान् देहतो बहिः ॥१७॥ आपूर्यासाद्यन्तराणि, मुखादिशुषिराणि च । विस्तारायामतः क्षेत्रं, व्याप्य देहप्रमाणकम् ॥ १८॥ तिष्ठेदन्तर्मुहर्त च, तत्र चान्तर्मुहूर्त्तके । असातवेदनीयांशान् , शातयत्येष भूरिशः ॥१९॥ इति वेदनासमुद्घातः । समाकुलः कषायेन, जीवः स्वीयप्रदेशकैः । मुखादिरन्ध्राण्यापूर्य, तान् विक्षिप्य च पूर्ववत् ॥ २०॥ विस्तारायामतः क्षेत्रं, व्याप्य देहप्रमाणकम् । कषायमोहनीयाख्यकर्माशान् शातयेहूहून् ॥ २१ ॥ शातयंश्चापरान् भूरीन , समादत्ते खहेतुभिः । ज्ञेयं सर्वत्र नैवं चेदस्मान्मुक्तिः प्रसज्यते ॥ २२॥ कषायस्य समुद्घातश्चतुर्दाऽयं प्रकीर्तितः । क्रोधमानमायालोभैहेतुभिः परमार्थतः। 1॥२३॥ इति कषायसमुद्घातः । अन्तर्मुहूर्तशेषायुर्मरणान्तकरालितः । मुखादिरन्ध्राण्यापूर्य, शरीरी खप्रदेशकैः ॥ २४ ॥ स्वाङ्गविष्कम्भवाहल्यं, खशरीरातिरकतः । जघन्यतोऽङ्गलासंख्येयांशमुत्कर्षतः पुनः Jain Educa t ional For Private & Personal Use Only Ovw.jainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy