________________
लोक द्रव्य. ३ सर्गः
॥६२॥
| मिथ्यारूपत्वान्न सम्यग्वस्तुनिश्चयः । विभङ्गानापनाकारत्वेनास्यावधिदर्शनात् ॥११॥ ततोऽमेन दर्शनेम, पृथ-दर्शनवरूग्विवक्षितेन किम् । तत्कार्मग्रन्धिकै स्य, पृथगेतद्विवक्षितम् ॥६२॥ तथोक्तं-"सुत्ते अविभंगस्स य परूवियं
ओहिदसणं बहुसो।कीस पुणो पडिसिद्ध, कम्मपगडीपगरणमि १ ॥६३॥” इत्याधिक विशेषणवत्याः प्रज्ञाप-पक्षा नाष्टादशपदवृत्तितश्चावसेयं, तत्त्वार्थवृत्तिकृतापिविभङ्गज्ञानेऽवधिदर्शनं नाङ्गीकृतं,तथा च तमन्ध:-"अवधि-18 गावरणक्षयोपशमाद्विशेषग्रहणविमुखोऽवधिदर्शनमित्युच्यते, नियमतस्तु तत्सम्यग्दृष्टिखामिक"मिति । सर्वर भूतभवद्भाविवस्तुसामान्यभावतः। बुध्यते केवलज्ञानादनु केवलदर्शनात् ॥ ६४ ॥ आदौ दर्शनमन्येषां, ज्ञान तदनु जायते । केवलज्ञानिनामादी, ज्ञानं तदनु दर्शनम् ॥६५॥ अत एव 'सबन्नूणं सबदरिसीण'मिति पयते। प्रज्ञप्ताः सर्वतः स्तोका, जन्तवोऽवधिदर्शनाः । असंख्यगुणितास्तेभ्यश्चक्षुर्दर्शमिनो मताः ॥६६॥ अनन्तगुमितास्तेभ्यो, मताः केवलदर्शनाः। अचक्षुर्दर्शनास्तेभ्योऽप्यनन्तगुणिताधिकाः॥ ६७॥ कालश्चक्षुर्दर्शनस्य, जघन्योऽन्तर्मुहर्तकम् । सातिरेकं पयोराशिसहस्रं परमः पुनः॥६८॥ अचक्षुर्दर्शनस्यासाचभव्यापेक्षया भवेत् । भनायन्तोऽनादिसान्तो, भव्यानां सिद्धियायिनाम् ॥ ६९ ॥ जघन्येनैकसमयः, स्यात्कालोऽवधिदर्शने । उत्कर्षतो।। द्विः षट्पष्टिाधयः साधिका मताः॥७॥ ज्येष्ठो नन्ववधिज्ञामकाल: षट्पष्टिवार्धयःअवधेर्दर्शने तर्हि, पथोक्तो घटते कथम् ? ॥७१॥ अत्रोच्यते-अवधौ च विभङ्गे चावधिदर्शनमास्थितम्।ततोद्वाभ्यांसहभागायुक्तः सोऽवधिदर्शने ॥७२॥ अत्र बहु वक्तव्यं तत्तु प्रज्ञापनाष्टादशपदवृत्तितोऽक्सेयंकालः सादिनन्तश्च भवेल्केवलदर्शने। एषु
२५
६२॥
Jain Education
a
l
For Private & Personal Use Only
arjainelibrary.org