SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ टटटट लोक द्रव्य. ३ सगे: ॥५२॥ विंशतिः श्रुतमेदा: १५ चागमिकं भवेत् ॥ १६॥ अङ्गाविष्टं द्वादशाङ्गान्यन्यदावश्यकादिकम् । इत्थं प्ररूपिताः प्राज्ञैः, श्रुतभेदाश्चतुर्दश ॥ १७॥ ये भेदा विंशतिस्तेऽपि, कथ्यन्ते लेशमात्रतः। न ग्रन्थविस्तरभयादिह सम्यक् प्रपञ्चिताः॥१८॥ तथाहु:-पजय अक्खर पयसंघाया पडिवत्ति तह य अणुओगो। पाहुडपाहुड पाहुड वत्थू पुवा य ससमासा ॥ १९॥ तत्र च-अविभागः परिच्छेदो, यो ज्ञानस्य प्रकल्पितः। स पर्यायो व्यादयस्ते, स्यात्पर्यायसमासक्रः ॥२०॥ लब्ध्यपर्याप्तस्य सुक्ष्म निगोदस्थशरीरिणः। यदाद्यक्षणजातस्य, श्रुतं सर्वजघन्यतः ॥ २१॥ तस्मादन्यत्र यो जीवान्तरे ज्ञानस्य वर्द्धते । अविभागपरिच्छेदः, स पर्याय इति स्मृतः ॥२२॥ येविभागपरिच्छेदा, द्यादयोऽन्येषु देहिषु । वृद्धिं गतास्ते पर्यायसमास इति कीर्तिताः॥२३॥ तथोक्तमाचाराङ्गवृत्तौ-"सर्वनिकृष्टो जीवस्य, दृष्ट उपयोग एष वीरेण । सूक्ष्मनिगोदापर्याप्तानां स च भवति विज्ञेयः ॥२४॥ तस्मात्प्रभृतिनिविवृद्धिदृष्टा जिनेन जीवानाम् । लब्धिनिमित्तैः करणैः कायेन्द्रियवाङ्मनोहग्भिः ॥२५॥" मध्ये लब्ध्यक्षराणां स्याद्यदन्यतरदक्षरम् । तदक्षरं तत्संदोहोऽक्षरसमास इष्यते ॥ २६॥ पदानां यादृशानां स्थादाचाराङ्गादिषु ध्रुवम् । अष्टादशसहस्रादिप्रमाणं तत्पदं भवेत् ॥ २७॥ यादीनि तत्समासः स्यादेवं सर्वत्र भाव्यताम् । संघातप्रतिपत्त्यादौ, समासो ह्यनया दिशा ॥ २८॥ गतीन्द्रियादिद्वाराणां, द्वाषष्टेरेकदेशकः । गत्यादिरकदेशोऽस्याः, स्वर्गतिस्तत्र मार्गणा ॥ २९॥ जीवादेः क्रियते सोऽयं, संघात इति कीर्त्यते । गत्यादिव्याद्यवयव१ एकस्मिन्पदे ५१०८८६८४० श्लोकाः अष्टाविंशतिश्चाक्षराणीत्यनुयोगद्वारवृत्ताविति सेनप्रश्वे । करणैः कार्यान्द्रका पदानां या सर्वत्र भाव्यत २५ ॥५२॥ Se Jain Education a nal For Private & Personel Use Only ainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy