SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ लोक.द्रव्य. ३ सगे ॥३५॥ नियतमशोके युज्यते पादघातः,प्रियमितिपरिहासात्पेशलं काचिदूचे॥५२॥तथा पारदोऽपि स्फारशृङ्गारया स्त्रिया-18 संज्ञाः २१ ऽवलोकित: कूपादुल्ललतीति लोके श्रूयते इति॥स्तोकामैथुनसंज्ञोपयुक्ता नैरयिकाः क्रमात् । संख्येयना जग्धिपरि-181 ग्रहनासोपयुक्तकाः॥५३॥स्युः परिग्रहसंज्ञाख्यास्तिर्यञ्चोऽल्पास्ततः मात्।ते मैथुनभयाहारसंज्ञाःसंख्यगुणा. धिकाः॥५४॥ भयसंज्ञान्विताः स्तोका, मनुष्याः स्युर्यथाक्रमम् । संख्येयन्ना भुक्तिपरिग्रहमैथुनसंज्ञकाः ॥५५॥ आहारसंज्ञा स्युः स्तोका,देवाः संख्यगुणाधिकाः।संत्रासमैथुनपरिग्रहसंज्ञा यथाक्रमम् ॥५६॥प्रवचनसारोद्धारवृ-शी त्तौतु एवं लिखितं, तथा मतिज्ञानावरणकर्मक्षयोपशमात् शब्दार्थगोचरा सामान्यावबोधक्रिया ओघसंज्ञा, तद्विशेषावबोधक्रिया लोकसंज्ञा, एवं चेदमापतितं-दर्शनोपयोग ओघसंज्ञा, ज्ञानोपयोगो लोकसंज्ञा, एष स्थाना-18 इटीकाभिप्रायः, आचाराङ्गटीकायां पुनरभिहितं-ओघसंज्ञा तु अव्यक्तोपयोगरूपा वल्लीवितानारोहणादिसंज्ञा, लोकसंज्ञा खच्छन्दघटितविकल्परूपा लोकोपचरिता, यथा-न सन्त्यनपत्यस्य लोकाः, श्वानो यक्षा, विप्रा देवाः, काकाः पितामहाः, बर्हिणां पक्षवातेन गर्भ इत्यादिका इति । आचाराने तु-मोहधर्मसुखदुःखजुगुप्साशोकनामभिःदश ताः षडिरेताभिः, सह षोडश वर्णिताः॥५७॥अथवा त्रिविधाः संज्ञाः, प्रथमा दीर्घकालिक || २५ द्वितीया हेतुवादाख्या, दृष्टिवादाभिधा परा ॥५८॥ सुदीर्घमप्यतीतार्थ, स्मरत्यथ विचिन्तयेत् । कथं नु नाम |2||॥ ३५ ॥ १ आहार० । २ संज्ञिनः प्र०। ३ स्पर्शाद्यव्यक्तज्ञानापेक्षया स्यातामेते सर्वेषां । ४ संज्ञाषोडशकापेक्षयोक्तत्वात् न सर्वेषां सद्भावोऽनयोः । secticewereceicestoectacle Jain EducationLODonal For Private Personel Use Only
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy