________________
१५
लोक द्रव्य. जीवा इति जिनोत्तमैः । अधोगौरवधर्माणः, पुद्गला इति चोदितम् ॥९०॥ ऊर्द्धगमन एव गौरवं धर्म:- सागनि२ सर्गःखभावो जीवानां, पुदलास्त्वधोगमनधर्माण इति सर्वज्ञवचन मिति भावः । यथाऽधस्तिर्यगूई च, लोष्टवा
र्याणं अस्पृ. बग्निवीचयः। स्वभावतः प्रवर्तन्ते, तथोर्द्धगतिरात्मनः ॥११॥ अतस्तु गतिवैकृत्य-मेषां यदुपलभ्यते । कर्मणः
शद्गतिः ॥१३॥
प्रतिघाताच, प्रयोगाच तदिष्यते॥९२॥अधस्तिर्यगथोर्द्ध च, जीवानां कर्मजा गतिः । ऊर्द्धमेव तु तद्धर्मा, भवति क्षीणकर्मणाम्॥९शातत्रापि गच्छतः सिद्धिं, संयतस्य महात्मनः। सर्वैरङ्गैर्विनियति, चेतनस्तनुपञ्जरात् ॥१४॥ तदुक्तं स्थानाङ्गपञ्चमस्थानके-"पंचविहे जीवस्स णिजाणमग्गे पं०, तं०-पाएहिं १, उरूहिं २, उरेणं ३, सिरेणं ४, सवंगेहिं ५, पाएहिं निजायमाणे निरयगामी भवति, उरूहिं निजायमाणे तिरियगामी भवति, उरेणं निजायमाणे मणुयगामी भवति, सिरेणं निजायमाणे देवगामी भवति, सवंगेहिं णिज्जायमाणे सिद्धिगतिपज्जवसाणे पण्णत्ते" भवोपग्राहिकर्मान्त-क्षण एव स सिद्ध्यति। उद्गच्छन्नस्पृशद्गत्या, ह्यचिन्त्या शक्तिरात्मनः ॥९५॥ अत्र च अस्पृशन्ती सिद्ध्यन्तरालप्रदेशान् गतिर्यस्य सोऽस्पृशद्गतिः, अन्तरालप्रदेशस्पर्शने हि नैकेन । समयेन सिद्धिः, इष्यते च तत्रैक एव समयः, अतोऽन्तराले समयान्तरस्याभावादन्तरालप्रदेशानामसंस्पर्शनमित्यौपपातिकवृत्तौ । अवगाढप्रदेशभ्योऽपराकाशप्रदेशांस्त्वस्पृशन् गच्छतीति महाभाष्यवृत्तौ ॥१३॥
१ सामान्येन जीवानां शरीरिणां परप्रयुक्तजीवानाम् २ अवगाहनापेक्षया पूर्वे गमनापेक्षया उत्तरे वाऽन्तःपात्यसौ, स्पर्शवदभावात् ,
Jain Education interational
For Private Personal Use Only
www.jainelibrary.org