SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ लोक द्रव्य. ३ सर्गः ॥५१॥ त्मनः कर्मणश्च परम् ॥ ९३ ॥ प्रत्याख्यानं विद्याप्रवादकल्याणनामधेये च । प्राणावायं च क्रियाविशालमथ अक्षराया लोकबिन्दुसारमिति ॥९४॥ गीतिः। दृष्टिवादः पञ्चधाज्यमङ्गं द्वादशमुच्यते । उपाङ्गमूलसूत्रादि, स्यादनङ्गात्मकं भेदा: च तत् ॥९५॥ एवं च-यदुक्तमर्थतोऽर्हद्भिः, संहब्धं सूत्रतश्च यत् । महाधीभिर्गणधरैस्तत्स्यादङ्गात्मकं श्रुतम् || ॥ ९६ ॥ ततो गणधराणां यत्पारम्पर्याप्तवाङ्मयैः। शिष्यप्रशिष्यैराचार्यः, प्राज्यवाङ्मतिशक्तिभिः॥९७॥ कालसंहननायुर्दोषादल्पशक्तिधीस्पृशाम् । अनुग्रहाय संदृब्धं, तदनात्मकं श्रुतं ॥९८॥ सृष्टान्यज्ञोपकराय, तेभ्योऽप्यक्तिनर्षिभिः । शास्त्रैकदेशसंबद्धान्येवं प्रकरणान्यपि ॥ ९९॥ एतल्लक्षणं चैवम्-शास्त्रैकदेशसंबद्धं, शास्त्रकार्यान्तरे स्थितम् । आहुः प्रकरणं नाम, ग्रन्थभेदं विपश्चितः॥ ८००॥ एवं च वक्तृवैशिष्ट्यादस्य दैविध्यमीरितम् । वस्तुतोऽहत्प्रणीतार्थमेकमेवाखिलं श्रुतम् ॥१॥ तथोक्तं तत्वार्थभाष्ये-'वक्तृविशेषाद् द्वैविध्यमिति' किंच-व्याकरणच्छन्दोऽलङ्कतिकाव्यनाव्यतर्कगणितादि । सम्यग्दृष्टिपरिग्रहपूतं सम्यक्श्रुतं जयति ॥ २५॥ मिथ्याश्रुतं तु मिथ्यात्विलोकैः स्वमतिकल्पितम् । रामायणभारतादि, वेदवेदाङ्गकादि च॥३॥ उक्तं च भाष्यकृता-सदसदविसेसणाओ, भवहेउजहिच्छिओवलंभाओ । नाणफलाभावाओ मिच्छद्दि-1 हिस्स अन्नाणं ॥१॥ पूर्वान्तर्गतेयं गाथा । ऋग्यजुःसामाथर्वाणो, वेदा अङ्गानि षट् पुनः। शिक्षाकल्पो व्याक- २५ रणं, छन्दोज्योतिर्निरुक्तयः ॥ ४॥ ततश्च-षडङ्गी वेदाश्चत्वारो, मीमांसाऽऽन्वीक्षिकी तथा । धर्मशास्त्रं || पुराणं च, विद्या एताश्चतुर्दश ॥५॥ तथा-आयुर्वेदो धनुर्वेदो, गान्धर्व चार्थशास्त्रकम् । चतुर्भिरतैः संयुक्ताः, २७ उक्त च भाष्य। पूर्वान्तर्गतेयं । ततश्च-षडङ्गी धनुर्वेदो, गान्धर्व |॥५१॥ ReReKER Jain EducatalAnational For Private & Personel Use Only Harjainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy