SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ तत्र संपूर्णगोलकः । मिनाकावरणेन यः॥ ४० ॥ कुत्रापि, संस्थिता वा अन्योऽन्यानुप्रवेश नगा अन्येऽपि तत्रासंख्येयास्त जीवप्रदेशकैः । विवक्षणीयमुटानितः ॥ ४५ ॥ विवक्षित जीवासंख्येयकसंमिता असंख्येयाः॥ ३६॥ गीतिः ॥ भगवतीवृत्तौ ॥ एभिः सूक्ष्मनिगोदैश्च, निचितोऽस्त्यखिलोऽपि हि । लोकोऽञ्जनचूर्णपूर्णसमुद्गवत्समन्ततः॥३७॥ जीवाभिगमवृत्तौ । असंख्येयैर्निगोदैश्च, स्यादेकः |किल गोलकः।गोलकास्तेऽप्यसंख्येया,भवन्ति भुवनत्रये॥३८॥गोलकप्ररूपणा चैवं-षदिशं यत्र लोकः स्यात्तत्र संपूर्णगोलकः । निष्पद्यते तन्मध्ये च, स्यादुत्कृष्टपदं खलु ॥३९॥ भित्त्यासन्नापवरककोणान्तिमप्रदेशकम् । देशोऽनुकुर्यात्रिदिशमलोकावरणेन यः॥४०॥ तत्र खण्डस्य गोलस्य, निष्पत्तिः सकलस्य न । स्याजघन्यपदं तस्मिन् , स्पष्टमल्पैनिगोदकैः॥४१॥ लोकान्तर्यत्र कुत्रापि, संस्थितः स्यान्निगोदकः। एकोऽङ्गुलासंख्यभागमितक्षेत्रावगाहनः॥४२॥ अन्येऽपि तत्रासंख्येयास्तावन्मात्रावगाहनाः । अन्योऽन्यानुप्रवेशेन, स्थितास्सन्ति निगोदकाः॥ ४३ ॥ तत्रान्यापेक्षया प्राज्यैः, स्पष्टं जीवप्रदेशकैः। विवक्षणीयमुत्कृष्टपदमेकप्रदेशकम् ॥४४॥ तस्यामेव निगोदावगाहनायां समन्ततः । अन्ये निगोदास्तिष्ठन्ति, प्रदेशवृद्धिहानितः॥४५॥ विवक्षितनिगोदस्य, मुक्त्वा कांश्चित्प्रदेशकान् । आक्रम्य चापरानेतैरवस्थितैर्निगोदकैः ॥४६॥ विवक्षितममुश्चद्भिस्तदुत्कृष्टपदं किल । एको निष्पाद्यते गोलो, ह्यसंख्येयनिगोदकः॥४७॥ तथोक्तं-"उक्कोसपयममोत्तुं निगोअओगाहणाएँ सत्वत्तो। निफाइजइ गोलो पएसपरिवुडिहाणीहिं ॥४८॥" अथ गोलकमाश्रित्यैतमेव प्रोक्तलक्ष-18 णम् । अन्यो निष्पद्यते गोलो, मुक्त्वोत्कृष्टपदं हि तत् ॥४९॥ निरुक्तगोलकोत्कृष्टपदास्पर्शिनिगोदके। परि१वनस्पतेरुपादानमापः, ताश्च स्तिबुकसंस्थाना इति निगोदा अपि तथा, यद्वा षट्स्वपि दिक्षु मध्यबिन्दोः समावगाहात् गोलकनिष्पत्तिः 2920220002025220002020202020 in Educu For Private Personel Use Only S ainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy