SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ लोक द्रव्य. ४ सगे: ॥७६॥ सूक्ष्मथ्यादिखरूपम् संभवन्त्योघतो जीवे, विज्ञेयानि यथाऽऽगमम् ॥ २४ ॥ इति सामान्यतः संसारिजीवनिरूपणम् ॥ संसारिणो द्विधोक्ताः प्राक, बसस्थावरभेदतः। स्थावरास्तत्र पृथ्व्यंबुतेजोवायुमहीरुहः॥ २५॥ पञ्चामी स्थावराः स्थावराख्यकर्मोदयात्किल । हुताशमरुतौ तत्र, जिनैरुक्तौ गतित्रसौ ॥ २६ ॥ इति जीवाभिगमाभिप्रायेण, आचाराङ्गनियुक्तिवृत्त्यभिप्रायेण तु 'दुविहे'त्यादि, असा एव जीवास्त्रसजीवाः, लब्धित्रसाः गतित्रसाश्च, लब्ध्या तेजोवायू सौ इति, अन्ये च नारकादयो गतित्रसा इति तात्पर्य ॥ वनस्पतिश्च प्रत्येकः, साधारण इति द्विधा । सर्वेऽमी बादराः सूक्ष्मा, विना प्रत्येकभूरुहम् ॥ २७ ॥ एकादशैकेन्द्रियाः स्युरेवं प्रत्येकसंयुताः। अपर्याप्ताश्च पर्याप्ता, एवं द्वाविंशतिः कृताः ॥२८॥ तत्र क्षमाम्भोऽग्निपवनाः, साधारण-18 वनस्पतिः । एतेऽपर्याप्तपर्याप्ता, दशैवं सूक्ष्मदेहिनः ॥२९॥ सूक्ष्मनामकर्मयोगाद्ये प्राप्ताः सूक्ष्मतामिह । चर्मचक्षुरगम्यास्ते, सूक्ष्माः पृथ्व्यादयः स्मृताः॥ ३० ॥ सूक्ष्माः साधारणवनस्पतयो येऽत्र शंसिताः । ते |च सूक्ष्मनिगोदा इत्युच्यन्ते श्रुतकोविदैः ॥३१॥ अनन्तानामसुमतामेकसूक्ष्मनिगोदिनाम् । साधारणं |शरीरं यत्, स निगोद इति स्मृतः॥ ३२॥ तच्चैकं सर्वतद्वासिसंबंधि स्तिबुकाकृति । औदारिकं स्यात्प्रत्येकं, त्वेषां तैजसकार्मणे ॥३३॥ ते सहोच्छासनिःश्वासाः, समं चाहारकारिणः । अनन्ता अतिसूक्ष्मेऽङ्गे, सहन्ते हन्त यातनाम् ॥ ३४ ॥ तथोक्तं-"जं नरए नेरइया दुक्खं पावंति गोअमा ! तिक्खं । तं पुण निगोअजीवा अणन्तगुणियं वियाणाहि ॥ ३५॥" सूक्ष्मा अनन्तजीवात्मका निगोदा भवन्ति भुवनेऽस्मिन् । पृथ्व्यादिसर्व ॥७६॥ २८ Jain Education al For Private & Personel Use Only ainelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy