________________
लोक द्रव्य,
३ सर्ग: ॥४९॥
२
द्वयाविरुद्धा सा, फलेनाव्यभिचारिणी। बुद्धिरौत्पत्तिकीनाम, निर्दिष्टा रोहकादिवत् ॥५१॥ गुरूणां विनया- अवग्रहे भेत्याप्ता, फलदाऽत्र परत्र च । धर्मार्थकामशास्त्रार्थपटुनयिकी मतिः॥५२॥ नैमित्तिकस्य शिष्येण, विनीतेनादसिद्धिः यथोदितः । स्थविराया घटध्वंसे, सद्यः सुतसमागमः॥५३॥ शिल्पमाचार्योपदेशाल्लब्धं स्यात्कर्म च स्वतः। बुद्धिचतुनित्यव्यापारश्च शिल्पं, कादाचित्कं तु कर्म वा ॥ ५४॥ या कर्माभिनिवेशोत्थलब्धतत्परमार्थिका । कर्माभ्यासविचाराभ्यां, विस्तीर्णा तद्यशःफला ॥५५॥ तत्तत्कर्मविशेषेषु, समर्था कार्मिकी मतिः। केषुचिद दृश्यते सा च, चित्रकारादिकारपुं ॥५६॥ सुदीर्घकालं यः पूर्वापरालोचनादिजः। आत्मधर्मः सोऽत्र परीणामस्तत्प्रभवा तु या ॥ ५७॥ अनुमानहेतुमात्रदृष्टान्तैः साध्यसाधिका । वयोविपाकेन पुष्टीभूताऽभ्युदयमोक्षदा ॥ ५८॥ अभयादेरिव ज्ञेया, तुर्या सा पारिणामिकी। आभ्योऽधिका पञ्चमी तु, नाहताऽप्युपलभ्यते ॥ ५९॥ त्रिभिर्विशेषकम् ॥ यद् वेधैव मतिर्लोके, प्रथमा श्रुतनिश्रिता । शास्त्रसंस्कृतबुद्धेस्सा, शास्त्रार्थालोचनोद्भवा ॥६०॥ सर्वथा शास्त्रसंस्पर्शरहितस्य तथाविधात् । क्षयोपशमतो जाता, भवेदश्रुतनिश्रिता ॥११॥ सर्वाप्यन्तर्भवत्यस्मिन्, मतिरश्रुतनिश्रिता । यथोक्तधीचतुष्केऽतः, पश्चम्या नास्ति संभवः ॥१२॥ इदमर्थतो नन्दीसूत्रवृत्तिस्थानाङ्गसूत्रवृत्यादिषु । जातिस्मृतिरप्यतीतसंख्यातंभवबोधिका । मतिज्ञानस्यैव भेदः, स्मृति- ॥४९॥ रूपतया किल ॥ ६३ ॥ यदाहाचाराङ्गटीका-जातिस्मरणं त्वाभिनिबोधिकविशेष इति ॥ इति मतिज्ञानं I १ शिल्पिषु २ षट्षष्टिसागरोपमस्थितिस्तु सम्यग्ज्ञानापेक्षिका यद्वा अन्तराऽन्तरा स्मरणादिना कालपूर्तिः।
२७
Jain Educa
t
ional
For Private & Personel Use Only
Iomw.jainelibrary.org