SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ लोक.द्रव्य. ५सर्ग: त्यैकमेदार ॥८५॥ तरिकापुटवद्भिद्यते च यत् । प्रागुक्तलक्षणाभावेऽप्यनन्तकायिकं हि तत् ॥ ८२॥ यदागमः-"चकागं भन्नमाणस्स, गंठी चुण्णघणो भवे । पुढवीसरिसभेएण, अणन्तजीवं वियाणाहि ॥८३॥” सक्षीरं वापि निःक्षीरं, पत्रं गूढशिरं च यत् । अलक्ष्यमाणपत्रार्धव्यसन्धि च यद्भवेत् ॥ ८४॥ अनन्तजीवं तत्सर्व, ज्ञेयमित्यादिलक्षणैः । बहुश्रुतेभ्यो ज्ञेयानि, लक्षणान्यपराण्यपि ॥८५॥ अयोगोलो यथाऽऽध्मातो, जातस्तप्तसुवर्णरुक। सर्वोऽप्यग्निपरिणतो, निगोदोऽपि तथाऽङ्गिभिः॥८६॥ तत्रापि बादरानन्तकायिकाः स्युरनेकधा । मूलकशृंगवेराद्याः, प्रत्यक्षा जनचक्षुषाम् ॥ ८७॥ तथाहि-सवा उ कंदजाई सूरणकंदो य वजकंदो य । अल्लह लिद्दा य तहा अल्लं तह अल्लकचूरो॥८८॥ सत्तावरी विराली कुँआरि तह थोहरी गलोई अ। लसणं वंसकरिल्ला गजर तह लूणओ लोढो ॥८९॥ गिरिकन्नि किसलपत्ता खरिंसुआ थेग अल्लमोत्था य । तह लूणरुक्खछल्ली खिल्लहडो अमयवल्ली य ॥९०॥ मूला तह भूमिरुहा विरुहा तह टक्कवत्थुलो पढमो। सूअरवल्लो अतहा पल्लंको कोमलंबिलिया ॥९१॥ आलू तह पिंडालू हवंति एए अणन्तनामहिं । अन्नमणन्तं नेयं लक्खणजुत्तीइ समयाओ॥९२॥ अन्येऽपि स्नुहीप्रभृतयोऽनन्तकायिकाः 'अवए पणए' इत्यादिप्रज्ञापनोक्तवाक्यप्रवन्धतो ज्ञेयाः॥ इति साधारणवनस्पतिभेदाः॥ प्रत्येकलक्षणं चैवं-यत्र मूलादिदशके प्रत्यङ्गं जन्तवः पृथक् । प्रत्येकनामकर्माख्यास्तत्प्रत्येकमिहोच्यते ॥९३॥ तथा चाहुर्जीवविचारे-"एगसरीरे एगो जीवो जेसिं तु ते उ पत्तेया । फलफुल्लछल्लिकट्ठा मूलग पत्ताणि बीआणि ॥ ९४॥" किश्च-मूलादेर्यस्य भग्नस्य, मध्ये हीरः प्रदृश्यते । प्रत्येकजीवं तद्वि य तहा आलं तह आला गिरिकन्नि किसलपत्ता लटकवत्थुलो पदमो। सूअरवल्लाजुत्तीइ समयाओ ॥ Jain Educational For Private 3 Personal Use Only hinelibrary.org
SR No.600116
Book TitleLokprakash Part_1
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1926
Total Pages288
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy